Vault Explorer
Loading...

abh03m6.mul.md

View on GitHub

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Yamakapāḷi (tatiyo bhāgo)

9. Dhammayamakaṃ

1. Paṇṇattivāro

(Ka) uddeso

1. Padasodhanavāro

(Ka) anulomaṃ

1. (Ka) kusalākusalā dhammā?

(Kha) kusalā dhammā kusalā?

(Ka) akusalāakusalā dhammā?

(Kha) akusalā dhammā akusalā?

(Ka) abyākatā abyākatā dhammā?

(Kha) abyākatā dhammā abyākatā?

(Kha) paccanīkaṃ

2. (Ka) na kusalā na kusalā dhammā?

(Kha) na kusalā dhammā na kusalā?

(Ka) naakusalā na akusalā dhammā?

(Kha) na akusalā dhammā na akusalā?

(Ka) na abyākatā na abyākatā dhammā?

(Kha) na abyākatā dhammā na abyākatā?

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

3. (Ka) kusalākusalā dhammā?

(Kha) dhammā akusalā dhammā?

(Ka) kusalā kusalā dhammā?

(Kha) dhammā abyākatā dhammā?

4. (Ka) akusalā akusalā dhammā?

(Kha) dhammā kusalā dhammā?

(Ka) akusalāakusalā dhammā?

(Kha) dhammā abyākatā dhammā?

5. (Ka) abyākatā abyākatā dhammā?

(Kha) dhammā kusalā dhammā?

(Ka) abyākatā abyākatā dhammā?

(Kha) dhammā akusalā dhammā?

(Kha) paccanīkaṃ

6. (Ka) na kusalā na kusalā dhammā?

(Kha) na dhammā na akusalā dhammā?

(Ka) na kusalā na kusalā dhammā?

(Kha) na dhammā na abyākatā dhammā?

7. (Ka) na akusalā na akusalā dhammā?

(Kha) na dhammā na kusalā dhammā?

(Ka) na akusalā na akusalā dhammā?

(Kha) na dhammā na abyākatā dhammā?

8. (Ka) na abyākatā na abyākatā dhammā?

(Kha) na dhammā na kusalā dhammā?

(Ka) na abyākatā na abyākatā dhammā?

(Kha) na dhammā na akusalā dhammā?

3 Suddhadhammavāro

(Ka) anulomaṃ

9. (Ka) kusalā dhammā?

(Kha) dhammā kusalā?

(Ka) akusalādhammā?

(Kha) dhammā akusalā?

(Ka) abyākatā dhammā?

(Kha) dhammā abyākatā?

(Kha) paccanīkaṃ

10. (Ka) nakusalā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na akusalā na dhammā?

(Kha) na dhammā na akusalā?

(Ka) na abyākatā na dhammā?

(Kha) na dhammā na abyākatā?

4 Suddhadhammamūlacakkavāro

(Ka) anulomaṃ

11. (Ka) kusalādhammā?

(Kha) dhammā akusalā?

(Ka) kusalā dhammā?

(Kha) dhammā abyākatā?

12. (Ka) akusalā dhammā?

(Kha) dhammā kusalā?

(Ka) akusalā dhammā?

(Kha) dhammā abyākatā?

13. (Ka) abyākatādhammā?

(Kha) dhammā kusalā?

(Ka) abyākatā dhammā?

(Kha) dhammā akusalā?

(Kha) paccanīkaṃ

14. (Ka) na kusalā na dhammā?

(Kha) na dhammā na akusalā?

(Ka) na kusalā na dhammā?

(Kha) na dhammā na abyākatā?

15. (Ka) na akusalā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na akusalā na dhammā?

(Kha) na dhammā na abyākatā?

16. (Ka) na abyākatā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na abyākatā na dhammā?

(Kha) na dhammā na akusalā?

(Kha) niddeso

1. Padasodhanavāro

(Ka) anulomaṃ

17. (Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) kusalā dhammā kusalāti? Āmantā.

(Ka) akusalāakusalā dhammāti? Āmantā.

(Kha) akusalā dhammā akusalāti? Āmantā.

(Ka) abyākatā abyākatā dhammāti? Āmantā.

(Kha) abyākatā dhammā abyākatāti? Āmantā.

(Kha) paccanīkaṃ

18. (Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na kusalā dhammā na kusalāti? Āmantā.

(Ka) na akusalā na akusalā dhammāti? Āmantā.

(Kha) na akusalā dhammā na akusalāti? Āmantā.

(Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na abyākatā dhammāna abyākatāti? Āmantā.

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

19. (Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

20. (Ka) akusalāakusalā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā akusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

21. (Ka) abyākatāabyākatā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) abyākatā abyākatā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Kha) paccanīkaṃ

22. (Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

23. (Ka) na akusalā naakusalā dhammāti? Āmantā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) naakusalā na akusalā dhammāti? Āmantā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

24. (Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

3. Suddhadhammavāro

(Ka) anulomaṃ

25. (Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) abyākatādhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

(Kha) paccanīkaṃ

26. (Ka) nakusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na abyākatā na dhammāti?

Abyākataṃṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

4. Suddhadhammamūlacakkavāro

(Ka) anulomaṃ

27. (Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

28. (Ka) akusalādhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

29. (Ka) abyākatādhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) abyākatā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Kha) paccanīkaṃ

30. (Ka) na kusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalāna ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na kusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

(Kha) nadhammā na abyākatā dhammāti? Āmantā.

31. (Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

32. (Ka) na abyākatā na dhammāti?

Abyākataṃ ṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na abyākatā na dhammāti?

Abyākataṃ ṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

Paṇṇattiniddesavāro.

2. Pavattivāro

1. Uppādavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

33. (Ka) yassakusalā dhammā uppajjanti tassa akusalā dhammā uppajjantīti? No.

(Kha) yassa vā pana akusalā dhammā uppajjanti tassa kusalā dhammā uppajjantīti? No.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ abyākatā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana abyākatā dhammā uppajjanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ abyākatā dhammā uppajjanti, no ca tesaṃ kusalā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

34. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā uppajjanti, noca tesaṃ abyākatā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana abyākatā dhammā uppajjanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃupapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ abyākatā dhammā uppajjanti, no ca tesaṃ akusalā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

35. (Ka) yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā uppajjanti tattha kusalā dhammā uppajjantīti? Āmantā.

(Ka) yatthakusalā dhammā uppajjanti tattha abyākatā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjanti tattha kusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā uppajjanti, no ca tattha kusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

36. (Ka) yattha akusalā dhammā uppajjanti tattha abyākatā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjanti tattha akusalā dhammā uppajjantīti?

Asaññasattetattha abyākatā dhammā uppajjanti, no ca tattha akusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Ga) anulomapuggalokāsā

37. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalādhammā uppajjantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā uppajjanti tassa tattha kusalā dhammā uppajjantīti? No.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha abyākatā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā dhammā uppajjanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

38. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjanti, no ca tesaṃ tattha abyākatā dhammā uppajjanti. Pañcavokāre akusalānaṃuppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana yattha abyākatādhammā uppajjanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatteakusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

39. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttaakusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Kha) yassa vā pana akusalā dhammā na uppajjanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttakusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃkusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassabhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjanti tassa kusalā dhammā na uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na uppajjanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

40. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇetesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjanti tassa akusalā dhammā na uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Ṅa) paccanīkaokāso

41. (Ka) yatthakusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nauppajjanti tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjanti tattha abyākatā dhammā na uppajjantīti? Uppajjanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjanti tattha kusalā dhammā na uppajjantīti? Natthi.

42. (Ka) yattha akusalā dhammā na uppajjanti tattha abyākatā dhammā na uppajjantīti? Uppajjanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjanti tattha akusalā dhammā na uppajjantīti? Natthi.

(Ca) paccanīkapuggalokāsā

43. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttaakusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, noca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttakusalavippayuttacittassa uppādakkhaṇeasaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatādhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjanti tassa tattha kusalā dhammā na uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

44. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjantīti?

Arūpeakusalānaṃuppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(2) Atītavāro

(Ka) anulomapuggalo

45. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā uppajjittha tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassakusalā dhammā uppajjittha tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa kusalā dhammā uppajjitthāti? Āmantā.

46. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

47. (Ka) yattha kusalā dhammā uppajjittha tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yatthavā pana akusalā dhammā uppajjittha tattha kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā uppajjittha tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjittha tattha kusalā dhammā uppajjitthāti?

Asaññasattetattha abyākatā dhammā uppajjittha, no ca tattha kusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

48. (Ka) yattha akusalā dhammā uppajjittha tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjittha tattha akusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā uppajjittha, no ca tattha akusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjittha.

(Ga) anulomapuggalokāsā

49. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

(Ka) yassayattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃtattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

50. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

51. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na uppajjittha tassa kusalā dhammā na uppajjitthāti? Natthi.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa kusalā dhammā na uppajjitthāti? Natthi.

52. (Ka) yassaakusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Ṅa) paccanīkaokāso

53. (Ka) yatthakusalā dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yatthakusalā dhammā na uppajjittha tattha abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana abyākatā dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti? Natthi.

54. (Ka) yattha akusalā dhammā na uppajjittha tattha abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana abyākatā dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

55. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na uppajjittha. Suddhāvāsānaṃdutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha, noca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

56. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

57. (Ka) yassakusalā dhammā uppajjissanti tassa akusalā dhammā uppajjissantīti?

Yassacittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa kusalā dhammā uppajjissanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammāuppajjissanti tassa kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

58. (Ka) yassa akusalā dhammā uppajjissanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) anulomaokāso

59. (Ka) yattha kusalā dhammā uppajjissanti tattha akusalā dhammā uppajjissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā uppajjissanti tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjissanti tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yatthavā pana abyākatā dhammā uppajjissanti tattha kusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā uppajjissanti, no ca tattha kusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

60. (Ka) yatthaakusalā dhammā uppajjissanti tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjissanti tattha akusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā uppajjissanti, no ca tattha akusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Ga) anulomapuggalokāsā

61. (Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃarahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃtattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

62. (Ka) yassa yattha akusalā dhammā uppajjissanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Gha) paccanīkapuggalo

63. (Ka) yassakusalā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa kusalā dhammā na uppajjissanti tassa abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ kusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃtesaṃ kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjissantīti? Āmantā.

64. (Ka) yassa akusalā dhammā na uppajjissanti tassa abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Ṅa) paccanīkaokāso

65. (Ka) yattha kusalā dhammā na uppajjissanti tattha akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjissanti tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantīti? Natthi.

66. (Ka) yatthaakusalā dhammā na uppajjissanti tattha abyākatādhammā na uppajjissantīti? Uppajjissanti.

(Kha) yatthavā pana abyākatā dhammā na uppajjissanti tattha akusalā dhammā na uppajjissantīti? Natthi.

(Ca) paccanīkapuggalokāsā

67. (Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjissantīti? Āmantā.

68. (Ka) yassa yattha akusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassacittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

69. (Ka) yassakusalā dhammā uppajjanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā uppajjittha tassa kusalā dhammāuppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammāuppajjittha kusalā ca dhammā uppajjanti.

70. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjittha, no catesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

71. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjitthāti?…Pe….

(Ga) anulomapuggalokāsā

72. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

(Ka) yassayattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇeasaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

73. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassavā pana yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

74. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana akusalā dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti? Natthi.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti? Natthi.

75. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana abyākatā dhammāna uppajjittha tassa akusalā dhammā na uppajjantīti? Natthi.

(Ṅa) paccanīkaokāso

76. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

77. (Ka) yassayattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

78. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassauppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

79. (Ka) yassakusalā dhammā uppajjanti tassa akusalā dhammā uppajjissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃkusalā ca dhammā uppajjanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissantitassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

80. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassavā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

81. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjissantīti?…Pe….

(Ga) anulomapuggalokāsā

82. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃkusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalādhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassavā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

83. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalāca dhammā uppajjanti.

(Gha) paccanīkapuggalo

84. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjissanti.

(Kha) yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjantīti?

Aggamaggassauppādakkhaṇe yassa cittassa anantarāaggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā nauppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjantīti? Āmantā.

85. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjantīti? Āmantā.

(Ṅa) paccanīkaokāso

86. Yatthakusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

87. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammāna uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā nauppajjissanti tassa tattha kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatādhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

88. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammāna uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

89. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassakusalā dhammā uppajjittha tassa abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

90. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā uppajjissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

91. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā uppajjissantīti?…Pe….

(Ga) anulomapuggalokāsā

92. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha akusalā ca dhammā uppajjissanti.

(Kha) yassavā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalāca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassatattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjittha.

93. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatādhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

94. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā nauppajjissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

95. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

96. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na uppajjissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

97. (Ka) yassayattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjissantīti?

Suddhāvāsānaṃdutiye citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na uppajjissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā nauppajjissanti kusalā ca dhammā na uppajjittha.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjitthāti? Uppajjittha.

98. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjitthāti? Uppajjittha.

Uppādavāro.

2. Nirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

99. (Ka) yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhantīti? No.

(Kha) yassavā pana akusalā dhammā nirujjhanti tassa kusalā dhammā nirujjhantīti? No.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhanti, no ca tesaṃabyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ abyākatā dhammānirujjhanti, no ca tesaṃ kusalā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

100. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā dhammā nirujjhanti, no ca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ abyākatā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

101. (Ka) yatthakusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti? Āmantā.

(Ka) yattha kusalā dhammā nirujjhanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha kusalā dhammā nirujjhanti. Catuvokāre pañcavokāretattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

102. (Ka) yattha akusalā dhammā nirujjhanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha akusalā dhammā nirujjhantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, noca tattha akusalā dhammā nirujjhanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Ga) anulomapuggalokāsā

103. (Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti? No.

(Ka) yassayattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhanti, no ca tesaṃ tattha abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā nirujjhanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇetesaṃ tattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

104. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhanti, no ca tesaṃ tattha abyākatā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā nirujjhanti, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

105. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttaakusalavippayuttacittassabhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhanti tassa kusalā dhammā na nirujjhantīti?

Kusalānaṃbhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttakusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa kusalā dhammā na nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

106. (Ka) yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassauppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Ṅa) paccanīkaokāso

107. (Ka) yatthakusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti? Āmantā.

(Ka) yattha kusalā dhammā na nirujjhanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti? Natthi.

108. (Ka) yattha akusalā dhammā na nirujjhanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti? Natthi.

(Ca) paccanīkapuggalokāsā

109. (Ka) yassayattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttaakusalavippayuttacittassabhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhanti tassa tattha kusalā dhammā na nirujjhantīti?

Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttakusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yatthaabyākatā dhammā na nirujjhanti tassa tattha kusalā dhammā na nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃtattha abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

110. (Ka) yassayattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(2) Atītavāro

(Ka) anulomapuggalo

111. (Ka) yassa kusalā dhammā nirujjhittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā nirujjhitthāti? Āmantā.

112. (Ka) yassaakusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) anulomaokāso

113. (Ka) yatthakusalā dhammā nirujjhittha tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhittha tattha kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yattha kusalā dhammā nirujjhittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha kusalā dhammā nirujjhitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha kusalā dhammā nirujjhittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

114. (Ka) yattha akusalā dhammā nirujjhittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha akusalā dhammā nirujjhitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha akusalā dhammā nirujjhittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhittha.

(Ga) anulomapuggalokāsā

115. (Ka) yassayattha kusalā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammānirujjhittha tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

(Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃtesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

116. (Ka) yassa yattha akusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhittha.

(Gha) paccanīkapuggalo

117. (Ka) yassakusalā dhammā na nirujjhittha tassa akusalā dhammā nanirujjhitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhitthāti? Natthi.

(Ka) yassa kusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhitthāti? Natthi.

118. (Ka) yassa akusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhitthāti? Natthi.

(Ṅa) paccanīkaokāso

119. (Ka) yattha kusalā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti? Āmantā.

(Ka) yattha kusalā dhammā na nirujjhittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti? Natthi.

120. (Ka) yatthaakusalā dhammā na nirujjhittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yatthavā pana abyākatā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

121. (Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃtattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti? Āmantā.

122. (Ka) yassa yattha akusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

123. (Ka) yassakusalā dhammā nirujjhissanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissantitesaṃ kusalā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhissantīti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhissanti.

124. (Ka) yassa akusalā dhammā nirujjhissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) anulomaokāso

125. Yatthakusalā dhammā nirujjhissanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

126. (Ka) yassa yattha kusalā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā nirujjhissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissantitassa tattha kusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhissanti.

127. (Ka) yassa yattha akusalā dhammā nirujjhissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassavā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Gha) paccanīkapuggalo

128. (Ka) yassa kusalā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhissanti.

(Ka) yassa kusalā dhammā na nirujjhissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ kusalā dhammā na nirujjhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhissantīti? Āmantā.

129. (Ka) yassaakusalā dhammā na nirujjhissanti tassa abyākatā dhammāna nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃpaṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Ṅa) paccanīkaokāso

130. Yattha kusalā dhammā na nirujjhissanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

131. (Ka) yassa yattha kusalā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhissanti.

(Ka) yassa yattha kusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggassabhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhissanti abyākatā ca dhammāna nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhissantīti? Āmantā.

132. (Ka) yassa yattha akusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā panayattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

133. (Ka) yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃkusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhitthatassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

134. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

135. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhitthāti?…Pe….

(Ga) anulomapuggalokāsā

136. (Ka) yassayattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassavā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

(Ka) yassayattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

137. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

138. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhantīti? Natthi.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassavā pana abyākatā dhammāna nirujjhittha tassa kusalā dhammā na nirujjhantīti? Natthi.

139. (Ka) yassaakusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhantīti? Natthi.

(Ṅa) paccanīkaokāso

140. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

141. (Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatādhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā nanirujjhantīti? Āmantā.

142. (Ka) yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

143. (Ka) yassakusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nirujjhanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃasaññasattānaṃ tesaṃ akusalā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhissantikusalā ca dhammā nirujjhanti.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

144. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

145. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

146. (Ka) yassayattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhanti, no ca tesaṃ tattha akusalā dhammānirujjhissanti. Itaresaṃ kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā nirujjhanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

(Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

147. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃcittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇeasaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

148. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇenirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhissanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassabhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃkusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhantīti? Āmantā.

149. (Ka) yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhantīti? Āmantā.

(Ṅa) paccanīkaokāso

150. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

151. (Ka) yassayattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissantitassa cittassa uppādakkhaṇe asaññasattānaṃtesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhantīti? Āmantā.

152. (Ka) yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassabhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

153. (Ka) yassakusalā dhammā nirujjhittha tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhitthāti? Āmantā.

154. (Ka) yassaakusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) anulomaokāso

155. Yatthakusalā dhammā nirujjhittha tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

156. (Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhittha akusalā ca dhammā nirujjhissanti.

(Kha) yassavā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhittha.

(Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃtattha kusalā dhammā nirujjhittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃdutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhittha.

157. (Ka) yassa yattha akusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhittha.

(Gha) paccanīkapuggalo

158. (Ka) yassakusalā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Ka) yassakusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti? Nirujjhittha.

159. (Ka) yassaakusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Ṅa) paccanīkaokāso

160. Yattha kusalā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

161. (Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhissantīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhittha.

(Ka) yassayattha kusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhitthāti? Nirujjhittha.

162. (Ka) yassa yattha akusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassavā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhitthāti? Nirujjhittha.

Nirodhavāro.

3. Uppādanirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

163. (Ka) yassakusalā dhammā uppajjanti tassa akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana akusalā dhammā nirujjhanti tassa kusalā dhammā uppajjantīti? No.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa kusalā dhammā uppajjantīti? No.

164. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa akusalā dhammā uppajjantīti? No.

(Kha) anulomaokāso

165. (Ka) yatthakusalā dhammā uppajjanti tattha akusalā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhanti tatthakusalā dhammā uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha kusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha kusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā uppajjanti.

166. (Ka) yattha akusalā dhammā uppajjanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha akusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha akusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā uppajjanti.

(Ga) anulomapuggalokāsā

167. (Ka) yassayattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantīti? No.

(Ka) yassayattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantīti? No.

168. (Ka) yassayattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha akusalā dhammā uppajjantīti? No.

(Gha) paccanīkapuggalo

169. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Kusalavippayuttacittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na uppajjanti. Akusalavippayuttacittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃbhaṅgakkhaṇe tesaṃ kusalāca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ abyākatādhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

170. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na uppajjanti.

(Ṅa) paccanīkaokāso

171. (Ka) yattha kusalā dhammā na uppajjanti tattha akusalā dhammā nanirujjhantīti? Āmantā.

(Kha) yatthavā pana akusalā dhammā na nirujjhanti tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha kusalā dhammā na uppajjantīti? Natthi.

172. (Ka) yattha akusalā dhammā na uppajjanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha akusalā dhammā na uppajjantīti? Natthi.

(Ca) paccanīkapuggalokāsā

173. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Kusalavippayuttacittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Akusalavippayuttacittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

(Ka) yassayattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃcavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

174. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yatthaabyākatā dhammā na nirujjhanti tassa tattha akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃbhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na uppajjanti.

(2) Atītavāro

(Ka) anulomapuggalo

175. (Ka) yassakusalā dhammā uppajjittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti? Āmantā.

176. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

177. (Ka) yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhittha tattha kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā uppajjittha tattha abyākatā dhammānirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha kusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha kusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

178. (Ka) yatthaakusalā dhammā uppajjittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha akusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha akusalā dhammā uppajjittha. Catuvokāre pañcavokāretattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjittha.

(Ga) anulomapuggalokāsā

179. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatādhammā nirujjhittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

180. (Ka) yassayattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

181. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na uppajjitthāti? Natthi.

(Ka) yassakusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na uppajjitthāti? Natthi.

182. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā nanirujjhittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Ṅa) paccanīkaokāso

183. (Ka) yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(Kha) yatthavā pana akusalā dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti? Natthi.

184. (Ka) yattha akusalā dhammā na uppajjittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha akusalā dhammā na uppajjitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

185. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha, noca tesaṃ tattha abyākatā dhammāna nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassavā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

186. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na uppajjitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

187. (Ka) yassa kusalā dhammā uppajjissanti tassa akusalā dhammā nirujjhissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa kusalā dhammā uppajjissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammānirujjhissanti tassa kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

188. (Ka) yassaakusalā dhammā uppajjissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Kha) anulomaokāso

189. (Ka) yattha kusalā dhammā uppajjissanti tattha akusalā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhissanti tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjissanti tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhissanti tattha kusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā nirujjhissanti, no ca tattha kusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

190. (Ka) yatthaakusalā dhammā uppajjissanti tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhissanti tattha akusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā nirujjhissanti, no ca tattha akusalādhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Ga) anulomapuggalokāsā

191. (Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha akusalā dhammā nirujjhissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissantitassa tattha kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

192. (Ka) yassayattha akusalā dhammā uppajjissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Gha) paccanīkapuggalo

193. (Ka) yassa kusalā dhammā na uppajjissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa kusalā dhammā na uppajjissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ kusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vāpana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjissantīti? Āmantā.

194. (Ka) yassa akusalā dhammā na uppajjissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃabyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalāca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Ṅa) paccanīkaokāso

195. (Ka) yattha kusalā dhammā na uppajjissanti tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjissanti tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantīti? Natthi.

196. (Ka) yattha akusalā dhammā na uppajjissanti tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhissanti tattha akusalā dhammā na uppajjissantīti? Natthi.

(Ca) paccanīkapuggalokāsā

197. (Ka) yassayattha kusalā dhammā na uppajjissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassayattha kusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjissantīti? Āmantā.

198. (Ka) yassayattha akusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjissanti, noca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

199. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃasaññasattānaṃ tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

200. (Ka) yassaakusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

201. Yatthakusalā dhammā uppajjanti tattha akusalā dhammā nirujjhitthāti?…Pe….

(Ga) anulomapuggalokāsā

202. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassavā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇeasaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

203. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

204. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassavā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na uppajjantīti? Natthi.

(Ka) yassakusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na uppajjantīti? Natthi.

205. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammāna nirujjhittha tassa akusalā dhammā na uppajjantīti? Natthi.

(Ṅa) paccanīkaokāso

206. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

207. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yassayattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

208. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassauppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃtesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

209. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃuppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammānirujjhissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

210. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

211. Yatthakusalā dhammā uppajjanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

212. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassatattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

213. (Ka) yassayattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalāca dhammā uppajjanti.

(Gha) paccanīkapuggalo

214. (Ka) yassakusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjanti.

(Ka) yassakusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nauppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjantīti? Āmantā.

215. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjantīti? Āmantā.

(Ṅa) paccanīkaokāso

216. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

217. (Ka) yassayattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhissantīti?

Sabbesaṃcittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nanirujjhissanti tassa tattha kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

218. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalāca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassavā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

219. (Ka) yassakusalā dhammā uppajjittha tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

220. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassavā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

221. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

222. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha akusalā ca dhammā nirujjhissanti.

(Kha) yassavā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃtesaṃ tattha kusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassatattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

223. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

224. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

(Ka) yassakusalā dhammā na uppajjittha tassa abyākatā dhammāna nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

225. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

226. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

227. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na nirujjhissantīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjittha.

(Ka) yassayattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā nauppajjitthāti? Uppajjittha.

228. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatādhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjitthāti? Uppajjittha.

Uppādanirodhavāro.

Pavattivāro niṭṭhito.

3. Bhāvanāvāro

229. (Ka) yo kusalaṃ dhammaṃ bhāveti so akusalaṃ dhammaṃ pajahatīti? Āmantā.

(Kha) yo vā pana akusalaṃ dhammaṃ pajahati so kusalaṃ dhammaṃ bhāvetīti? Āmantā.

(Ka) yo kusalaṃ dhammaṃ na bhāveti so akusalaṃ dhammaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana akusalaṃ dhammaṃ nappajahati so kusalaṃ dhammaṃ na bhāvetīti? Āmantā…pe….

Bhāvanāvāro.

Dhammayamakaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

10. Indriyayamakaṃ

1. Paṇṇattivāro

(Ka) uddeso

1. Bāvīsatindriyāni– cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ [^1], satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.

1. Padasodhanavāro

(Ka) anulomaṃ

2. (Ka) cakkhu cakkhundriyaṃ?

(Kha) cakkhundriyaṃ cakkhuṃ?

(Ka) sotaṃ sotindriyaṃ?

(Kha) sotindriyaṃ sotaṃ?

(Ka) ghānaṃghānindriyaṃ?

(Kha) ghānindriyaṃ ghānaṃ?

(Ka) jivhā jivhindriyaṃ?

(Kha) jivhindriyaṃ jivhā?

(Ka) kāyo kāyindriyaṃ?

(Kha) kāyindriyaṃ kāyo?

(Ka) mano manindriyaṃ?

(Kha) manindriyaṃ mano?

(Ka) itthī itthindriyaṃ?

(Kha) itthindriyaṃ itthī?

(Ka) puriso purisindriyaṃ?

(Kha) purisindriyaṃ puriso?

(Ka) jīvitaṃ jīvitindriyaṃ?

(Kha) jīvitindriyaṃ jīvitaṃ?

(Ka) sukhaṃ sukhindriyaṃ?

(Kha) sukhindriyaṃ sukhaṃ?

(Ka) dukkhaṃ dukkhindriyaṃ?

(Kha) dukkhindriyaṃ dukkhaṃ?

(Ka) somanassaṃsomanassindriyaṃ?

(Kha) somanassindriyaṃ somanassaṃ?

(Ka) domanassaṃ domanassindriyaṃ?

(Kha) domanassindriyaṃ domanassaṃ?

(Ka) upekkhā upekkhindriyaṃ?

(Kha) upekkhindriyaṃ upekkhā?

(Ka) saddhāsaddhindriyaṃ?

(Kha) saddhindriyaṃ saddhā?

(Ka) vīriyaṃ vīriyindriyaṃ?

(Kha) vīriyindriyaṃ vīriyaṃ?

(Ka) sati satindriyaṃ?

(Kha) satindriyaṃ sati?

(Ka) samādhisamādhindriyaṃ?

(Kha) samādhindriyaṃ samādhi?

(Ka) paññā paññindriyaṃ?

(Kha) paññindriyaṃ paññā?

(Ka) anaññātaññassāmīti anaññātaññassāmītindriyaṃ?

(Kha) anaññātaññassāmītindriyaṃ anaññātaññassāmīti?

(Ka) aññaṃ aññindriyaṃ?

(Kha) aññindriyaṃ aññaṃ?

(Ka) aññātāvī aññātāvindriyaṃ?

(Kha) aññātāvindriyaṃ aññātāvī?

(Kha) paccanīkaṃ

3. (Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na cakkhundriyaṃ na cakkhu?

(Ka) na sotaṃ na sotindriyaṃ?

(Kha) na sotindriyaṃ na sotaṃ?

(Ka) na ghānaṃ na ghānindriyaṃ?

(Kha) na ghānindriyaṃ na ghānaṃ?

(Ka) na jivhā na jivhindriyaṃ?

(Kha) na jivhindriyaṃ na jivhā?

(Ka) nakāyo na kāyindriyaṃ?

(Kha) na kāyindriyaṃ na kāyo?

(Ka) na mano na manindriyaṃ?

(Kha) na manindriyaṃ na mano?

(Ka) na itthī na itthindriyaṃ?

(Kha) na itthindriyaṃ na itthī?

(Ka) na puriso na purisindriyaṃ?

(Kha) na purisindriyaṃ na puriso?

(Ka) na jīvitaṃ na jīvitindriyaṃ?

(Kha) na jīvitindriyaṃ na jīvitaṃ?

(Ka) na sukhaṃ na sukhindriyaṃ?

(Kha) na sukhindriyaṃ na sukhaṃ?

(Ka) na dukkhaṃ na dukkhindriyaṃ?

(Kha) na dukkhindriyaṃ na dukkhaṃ?

(Ka) na somanassaṃ na somanassindriyaṃ?

(Kha) na somanassindriyaṃ na somanassaṃ?

(Ka) na domanassaṃ na domanassindriyaṃ?

(Kha) na domanassindriyaṃ na domanassaṃ?

(Ka) na upekkhā na upekkhindriyaṃ?

(Kha) na upekkhindriyaṃ na upekkhā?

(Ka) na saddhā na saddhindriyaṃ?

(Kha) na saddhindriyaṃ na saddhā?

(Ka) na vīriyaṃ na vīriyindriyaṃ?

(Kha) na vīriyindriyaṃ na vīriyaṃ?

(Ka) nasati na satindriyaṃ?

(Kha) na satindriyaṃ na sati?

(Ka) nasamādhi na samādhindriyaṃ?

(Kha) na samādhindriyaṃ na samādhi?

(Ka) na paññā na paññindriyaṃ?

(Kha) na paññindriyaṃ na paññā?

(Ka) na anaññātaññāssāmīti naanaññātaññassāmītindriyaṃ?

(Kha) na anaññātaññassāmītindriyaṃ na anaññātaññassāmīti?

(Ka) na aññaṃ na aññindriyaṃ?

(Kha) na aññindriyaṃ na aññaṃ?

(Ka) na aññātāvī na aññātāvindriyaṃ?

(Kha) na aññātāvindriyaṃ na aññātāvī?

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

4. (Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā sotindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā ghānindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā jivhindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā kāyindriyaṃ?

(Ka) cakkhucakkhundriyaṃ?

(Kha) indriyā manindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā itthindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā purisindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā jīvitindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā sukhindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā dukkhindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā somanassindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā domanassindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā upekkhindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā saddhindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā vīriyindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā satindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā samādhindriyaṃ?

(Ka) cakkhucakkhundriyaṃ?

(Kha) indriyā paññindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā anaññātaññassāmītindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā aññindriyaṃ?

(Ka) cakkhu cakkhundriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

5. Sotaṃsotindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) sotaṃ sotindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

6. Ghānaṃ ghānindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) ghānaṃ ghānindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

7. Jivhā jivhindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) jivhā jivhindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

8. Kāyo kāyindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) kāyo kāyindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

9. Mano manindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) manomanindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

10. Itthī itthindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) itthī itthindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

11. Puriso purisindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) puriso purisindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

12. Jīvitaṃ jīvitindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) jīvitaṃ jīvitindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

13. Sukhaṃ sukhindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) sukhaṃ sukhindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

14. Dukkhaṃ dukkhindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) dukkhaṃ dukkhindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

15. Somanassaṃ somanassindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) somanassaṃ somanassindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

16. Domanassaṃ domanassindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) domanassaṃ domanassindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

17. Upekkhāupekkhindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) upekkhā upekkhindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

18. Saddhā saddhindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) saddhā saddhindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

19. Vīriyaṃ vīriyindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) vīriyaṃ vīriyindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

20. Sati satindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) sati satindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

21. Samādhi samādhindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) samādhi samādhindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

22. Paññā paññindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) paññā paññindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

23. Anaññātaññassāmīti anaññātaññassāmītindriyaṃ?

Indriyā cakkhundriyaṃ?…Pe….

(Ka) anaññātaññassāmīti anaññātaññassāmītindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

24. Aññaṃaññindriyaṃ? Indriyā cakkhundriyaṃ?…Pe….

(Ka) aññaṃ aññindriyaṃ?

(Kha) indriyā aññātāvindriyaṃ?

25. Aññātāvī aññātāvindriyaṃ? Indriyā cakkhundriyaṃ? …Pe….

(Ka) aññātāvī aññātāvindriyaṃ?

(Kha) indriyā aññindriyaṃ?

(Kha) paccanīkaṃ

26. (Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na sotindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na ghānindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na jivhindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na kāyindriyaṃ?

(Ka) nacakkhu na cakkhundriyaṃ?

(Kha) na indriyā na manindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na itthindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na purisindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na jīvitindriyaṃ?

(Ka) nacakkhu na cakkhundriyaṃ?

(Kha) na indriyā na sukhindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na dukkhindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na somanassindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na domanassindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na upekkhindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na saddhindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na vīriyindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā nasatindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na samādhindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na paññindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na anaññātaññassāmītindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na aññindriyaṃ?

(Ka) na cakkhu na cakkhundriyaṃ?

(Kha) na indriyā na aññātāvindriyaṃ?

27. (Ka) nasotaṃ na sotindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

28. (Ka) na ghānaṃ na ghānindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

29. (Ka) na jivhā na jivhindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

30. (Ka) na kāyo na kāyindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

31. (Ka) na mano na manindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

32. (Ka) naitthī na itthindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

33. (Ka) na puriso na purisindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

34. (Ka) na jīvitaṃ na jīvitindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

35. (Ka) na sukhaṃ na sukhindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

36. (Ka) nadukkhaṃ na dukkhindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

37. (Ka) na somanassaṃ na somanassindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

38. (Ka) na domanassaṃ na domanassindriyaṃ?

(Kha) naindriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

39. (Ka) na upekkhā na upekkhindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

40. (Ka) na saddhā na saddhindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

41. (Ka) na vīriyaṃ na vīriyindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

42. (Ka) na sati na satindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

43. (Ka) na samādhi na samādhindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

44. (Ka) napaññā na paññindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

45. (Ka) naanaññātaññassāmīti na anaññātaññassāmītindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

46. (Ka) na aññaṃ na aññindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññātāvindriyaṃ?

47. (Ka) na aññātāvī na aññātāvindriyaṃ?

(Kha) na indriyā na cakkhundriyaṃ? …Pe… na indriyā na aññindriyaṃ?

3. Suddhindriyavāro

(Ka) anulomaṃ

48. (Ka) cakkhu indriyaṃ?

(Kha) indriyā cakkhu?

(Ka) sotaṃ indriyaṃ?

(Kha) indriyā sotaṃ?

(Ka) ghānaṃ indriyaṃ?

(Kha) indriyā ghānaṃ?

(Ka) jivhā indriyaṃ?

(Kha) indriyā jivhā?

(Ka) kāyo indriyaṃ?

(Kha) indriyā kāyo?

(Ka) mano indriyaṃ?

(Kha) indriyā mano?

(Ka) itthī indriyaṃ?

(Kha) indriyāitthī?

(Ka) puriso indriyaṃ?

(Kha) indriyā puriso?

(Ka) jīvitaṃindriyaṃ?

(Kha) indriyā jīvitaṃ?

(Ka) sukhaṃ indriyaṃ?

(Kha) indriyā sukhaṃ?

(Ka) dukkhaṃ indriyaṃ?

(Kha) indriyā dukkhaṃ?

(Ka) somanassaṃ indriyaṃ?

(Kha) indriyā somanassaṃ?

(Ka) domanassaṃ indriyaṃ?

(Kha) indriyā domanassaṃ?

(Ka) upekkhā indriyaṃ?

(Kha) indriyā upekkhā?

(Ka) saddhā indriyaṃ?

(Kha) indriyā saddhā?

(Ka) vīriyaṃ indriyaṃ?

(Kha) indriyā vīriyaṃ?

(Ka) sati indriyaṃ?

(Kha) indriyā sati?

(Ka) samādhi indriyaṃ?

(Kha) indriyā samādhi?

(Ka) paññāindriyaṃ?

(Kha) indriyā paññā?

(Ka) anaññātaññassāmīti indriyaṃ?

(Kha) indriyā anaññātaññassāmīti?

(Ka) aññaṃindriyaṃ?

(Kha) indriyā aññaṃ?

(Ka) aññātāvī indriyaṃ?

(Kha) indriyā aññātāvī?

(Kha) paccanīkaṃ

49. (Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na cakkhu?

(Ka) na sotaṃ na indriyaṃ?

(Kha) na indriyā na sotaṃ?

(Ka) na ghānaṃ na indriyaṃ?

(Kha) na indriyā na ghānaṃ?

(Ka) na jivhā na indriyaṃ?

(Kha) na indriyā na jivhā?

(Ka) na kāyo na indriyaṃ?

(Kha) na indriyā na kāyo?

(Ka) na mano na indriyaṃ?

(Kha) na indriyā na mano?

(Ka) na itthī na indriyaṃ?

(Kha) na indriyā na itthī?

(Ka) na puriso na indriyaṃ?

(Kha) na indriyā na puriso?

(Ka) na jīvitaṃ na indriyaṃ?

(Kha) na indriyā na jīvitaṃ?

(Ka) na sukhaṃ na indriyaṃ?

(Kha) na indriyā na sukhaṃ?

(Ka) na dukkhaṃ na indriyaṃ?

(Kha) na indriyā na dukkhaṃ?

(Ka) nasomanassaṃ na indriyaṃ?

(Kha) na indriyā nasomanassaṃ?

(Ka) na domanassaṃ na indriyaṃ?

(Kha) na indriyā na domanassaṃ?

(Ka) na upekkhā na indriyaṃ?

(Kha) na indriyā na upekkhā?

(Ka) na saddhā na indriyaṃ?

(Kha) na indriyā na saddhā?

(Ka) na vīriyaṃ na indriyaṃ?

(Kha) na indriyā na vīriyaṃ?

(Ka) na sati na indriyaṃ?

(Kha) na indriyā na sati?

(Ka) na samādhi na indriyaṃ?

(Kha) na indriyā na samādhi?

(Ka) na paññā na indriyaṃ?

(Kha) na indriyā na paññā?

(Ka) na anaññātaññassāmīti na indriyaṃ?

(Kha) na indriyā na anaññātaññassāmīti?

(Ka) na aññaṃ na indriyaṃ?

(Kha) na indriyā na aññaṃ?

(Ka) na aññātāvī na indriyaṃ?

(Kha) na indriyā na aññātāvī?

4. Suddhindriyamūlacakkavāro

(Ka) anulomaṃ

50. (Ka) cakkhuindriyaṃ?

(Kha) indriyā sotaṃ?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā ghānaṃ?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā jivhā?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā kāyo?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā mano?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā itthī?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā puriso?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā jīvitaṃ?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā sukhaṃ?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā dukkhaṃ?

(Ka) cakkhuindriyaṃ?

(Kha) indriyā somanassaṃ?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā domanassaṃ?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā upekkhā?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā saddhā?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā vīriyaṃ?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā sati?

(Ka) cakkhuindriyaṃ?

(Kha) indriyā samādhi?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā paññā?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā anaññātaññassāmīti?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā aññaṃ?

(Ka) cakkhu indriyaṃ?

(Kha) indriyā aññātāvī?

51. (Ka) sotaṃ indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

52. (Ka) ghānaṃ indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

53. (Ka) jivhāindriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

54. (Ka) kāyo indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

55. (Ka) mano indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

56. (Ka) itthīindriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

57. (Ka) puriso indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

58. (Ka) jīvitaṃ indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

59. (Ka) sukhaṃ indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

60. (Ka) dukkhaṃ indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

61. (Ka) somanassaṃ indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

62. (Ka) domanassaṃindriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

63. (Ka) upekkhā indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

64. (Ka) saddhā indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

65. (Ka) vīriyaṃ indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

66. (Ka) sati indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

67. (Ka) samādhi indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

68. (Ka) paññā indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

69. (Ka) anaññātaññassāmīti indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

70. (Ka) aññaṃ indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññātāvī?

71. (Ka) aññātāvī indriyaṃ?

(Kha) indriyā cakkhu? …Pe… indriyā aññaṃ?

(Kha) paccanīkaṃ

72. (Ka) nacakkhu na indriyaṃ?

(Kha) na indriyā na sotaṃ?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na ghānaṃ?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na jivhā?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na kāyo?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na mano?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na itthī?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na puriso?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na jīvitaṃ?

(Ka) nacakkhu na indriyaṃ?

(Kha) na indriyā na sukhaṃ?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na dukkhaṃ?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na somanassaṃ?

(Ka) nacakkhu na indriyaṃ?

(Kha) na indriyā na domanassaṃ?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na upekkhā?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na saddhā?

(Ka) na cakkhuna indriyaṃ?

(Kha) na indriyā na vīriyaṃ?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na sati?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na samādhi?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na paññā?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na anaññātaññassāmīti?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na aññaṃ?

(Ka) na cakkhu na indriyaṃ?

(Kha) na indriyā na aññātāvī?

73. (Ka) na sotaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

74. (Ka) na ghānaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

75. (Ka) na jivhā na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

76. (Ka) nakāyo na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

77. (Ka) na mano na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

78. (Ka) na itthī na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

79. (Ka) na puriso na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

80. (Ka) na jīvitaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

81. (Ka) nasukhaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

82. (Ka) na dukkhaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

83. (Ka) na somanassaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā naaññātāvī?

84. (Ka) na domanassaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

85. (Ka) naupekkhā na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

86. (Ka) na saddhā na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

87. (Ka) na vīriyaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

88. (Ka) na sati na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

89. (Ka) na samādhi na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

90. (Ka) na paññā na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

91. (Ka) na anaññātaññassāmīti na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

92. (Ka) na aññaṃ na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññātāvī?

93. (Ka) na aññātāvī na indriyaṃ?

(Kha) na indriyā na cakkhu? …Pe… na indriyā na aññaṃ?

Paṇṇattiuddesavāro.

(Kha) niddeso

1. Padasodhanavāro

(Ka) anulomaṃ

94. (Ka) cakkhucakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) cakkhundriyaṃ cakkhūti? Āmantā.

(Ka) sotaṃ sotindriyanti?

Dibbasotaṃ taṇhāsotaṃsotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.

(Kha) sotindriyaṃ sotanti? Āmantā.

(Ka) ghānaṃ ghānindriyanti? Āmantā.

(Kha) ghānindriyaṃ ghānanti? Āmantā.

(Ka) jivhā jivhindriyanti? Āmantā.

(Kha) jivhindriyaṃ jivhāti? Āmantā.

(Ka) kāyo kāyindriyanti?

Kāyindriyaṃ ṭhapetvā avaseso kāyo 1, na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.

(Kha) kāyindriyaṃ kāyoti? Āmantā.

(Ka) mano manindriyanti? Āmantā.

(Kha) manindriyaṃ manoti? Āmantā.

(Ka) itthīitthindriyanti? No.

(Kha) itthindriyaṃ itthīti? No.

(Ka) puriso purisindriyanti? No.

(Kha) purisindriyaṃ purisoti? No.

(Ka) jīvitaṃ jīvitindriyanti? Āmantā.

(Kha) jīvitindriyaṃ jīvitanti? Āmantā.

(Ka) sukhaṃ sukhindriyanti? Āmantā.

(Kha) sukhindriyaṃ sukhanti? Āmantā.

(Ka) dukkhaṃ dukkhindriyanti? Āmantā.

(Kha) dukkhindriyaṃ dukkhanti? Āmantā.

(Ka) somanassaṃ somanassindriyanti? Āmantā.

(Kha) somanassindriyaṃ somanassanti? Āmantā.

(Ka) domanassaṃ domanassindriyanti? Āmantā.

(Kha) domanassindriyaṃ domanassanti? Āmantā.

(Ka) upekkhāupekkhindriyanti?

Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.

(Kha) upekkhindriyaṃ upekkhāti? Āmantā.

(Ka) saddhā saddhindriyanti? Āmantā.

(Kha) saddhindriyaṃ saddhāti? Āmantā.

(Ka) vīriyaṃ vīriyindriyanti? Āmantā.

(Kha) vīriyindriyaṃ vīriyanti? Āmantā.

(Ka) sati satindriyanti? Āmantā.

(Kha) satindriyaṃ satīti? Āmantā.

(Ka) samādhisamādhindriyanti? Āmantā.

(Kha) samādhindriyaṃ samādhīti? Āmantā.

(Ka) paññā paññindriyanti? Āmantā.

(Kha) paññindriyaṃ paññāti? Āmantā.

(Ka) anaññātaññassāmīti anaññātaññassāmītindriyanti? Āmantā.

(Kha) anaññātaññassāmītindriyaṃ anaññātaññassāmīti? Āmantā.

(Ka) aññaṃ aññindriyanti? Āmantā.

(Kha) aññindriyaṃ aññanti? Āmantā.

(Ka) aññātāvī aññātāvindriyanti? Āmantā.

(Kha) aññātāvindriyaṃ aññātāvīti? Āmantā.

(Kha) paccanīkaṃ

95. (Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na cakkhundriyaṃ na cakkhūti?

Dibbacakkhu paññācakkhu na cakkhundriyaṃ, cakkhu. Cakkhuñca cakkhundriyañca ṭhapetvā avasesā na ceva cakkhu na ca cakkhundriyaṃ.

(Ka) na sotaṃ na sotindriyanti? Āmantā.

(Kha) na sotindriyaṃ na sotanti?

Dibbasotaṃ taṇhāsotaṃ na sotindriyaṃ, sotaṃ. Sotañca sotindriyañca ṭhapetvā avasesā na ceva sotaṃ na ca sotindriyaṃ.

(Ka) na ghānaṃ na ghānindriyanti? Āmantā.

(Kha) na ghānindriyaṃ na ghānanti? Āmantā.

(Ka) na jivhā na jivhindriyanti? Āmantā.

(Kha) na jivhindriyaṃ na jivhāti? Āmantā.

(Ka) na kāyo na kāyindriyanti? Āmantā.

(Kha) na kāyindriyaṃ na kāyoti?

Kāyindriyaṃ ṭhapetvā avaseso na kāyindriyaṃ, kāyo. Kāyañca kāyindriyañca ṭhapetvā avaseso na ceva kāyo naca kāyindriyaṃ.

(Ka) namano na manindriyanti? Āmantā.

(Kha) na manindriyaṃ na manoti? Āmantā.

(Ka) naitthī na itthindriyanti?

Itthindriyaṃ na itthī, itthindriyaṃ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṃ.

(Kha) na itthindriyaṃ na itthīti?

Itthī na itthindriyaṃ, itthī. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṃ.

(Ka) na puriso na purisindriyanti?

Purisindriyaṃ na puriso, purisindriyaṃ. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṃ.

(Kha) na purisindriyaṃ na purisoti?

Puriso na purisindriyaṃ, puriso. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṃ.

(Ka) na jīvitaṃ na jīvitindriyanti? Āmantā.

(Kha) na jīvitindriyaṃ na jīvitanti? Āmantā.

(Ka) na sukhaṃ na sukhindriyanti? Āmantā.

(Kha) na sukhindriyaṃ na sukhanti? Āmantā.

(Ka) na dukkhaṃ na dukkhindriyanti? Āmantā.

(Kha) na dukkhindriyaṃ na dukkhanti? Āmantā.

(Ka) na somanassaṃ na somanassindriyanti? Āmantā.

(Kha) na somanassindriyaṃ na somanassanti? Āmantā.

(Ka) na domanassaṃ na domanassindriyanti? Āmantā.

(Kha) na domanassindriyaṃ na domanassanti? Āmantā.

(Ka) na upekkhā na upekkhindriyanti? Āmantā.

(Kha) na upekkhindriyaṃ na upekkhāti?

Upekkhindriyaṃṭhapetvā avasesā na upekkhindriyaṃ, upekkhā. Upekkhañca upekkhindriyañca ṭhapetvā avasesāna ceva upekkhā na ca upekkhindriyaṃ.

(Ka) na saddhā na saddhindriyanti? Āmantā.

(Kha) na saddhindriyaṃ na saddhāti? Āmantā.

(Ka) na vīriyaṃ na vīriyindriyanti? Āmantā.

(Kha) na vīriyindriyaṃ na vīriyanti? Āmantā.

(Ka) na sati na satindriyanti? Āmantā.

(Kha) na satindriyaṃ na satīti? Āmantā.

(Ka) na samādhi na samādhindriyanti? Āmantā.

(Kha) na samādhindriyaṃ na samādhīti? Āmantā.

(Ka) na paññā na paññindriyanti? Āmantā.

(Kha) na paññindriyaṃ na paññāti? Āmantā.

(Ka) na anaññātaññassāmīti na anaññātaññassāmītindriyanti? Āmantā.

(Kha) na anaññātaññassāmītindriyaṃ na anaññātaññassāmīti? Āmantā.

(Ka) na aññaṃ na aññindriyanti? Āmantā.

(Kha) na aññindriyaṃ na aññanti? Āmantā.

(Ka) naaññātāvī na aññātāvindriyanti? Āmantā.

(Kha) na aññātāvindriyaṃ na aññātāvīti? Āmantā.

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

96. (Ka) cakkhucakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā sotindriyanti?

Sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyāghānindriyanti?

Ghānindriyaṃ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā jivhindriyanti?

Jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā kāyindriyanti?

Kāyindriyaṃ indriyañceva kāyindriyañca. Avasesā indriyā na kāyindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃcakkhu ceva cakkhundriyañca.

(Kha) indriyāmanindriyanti?

Manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā itthindriyanti?

Itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā purisindriyanti?

Purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā jīvitindriyanti?

Jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṃ.

(Ka) cakkhucakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā sukhindriyanti?

Sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṃ.

(Ka) cakkhucakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā dukkhindriyanti?

Dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyā na dukkhindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā somanassindriyanti?

Somanassindriyaṃ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā domanassindriyanti?

Domanassindriyaṃ indriyañceva domanassindriyañca. Avasesā indriyā na domanassindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā upekkhindriyanti?

Upekkhindriyaṃ indriyañceva upekkhindriyañca. Avasesā indriyāna upekkhindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā saddhindriyanti?

Saddhindriyaṃ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṃ.

(Ka) cakkhucakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā vīriyindriyanti?

Vīriyindriyaṃ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā satindriyanti?

Satindriyaṃ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā samādhindriyanti?

Samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṃ.

(Ka) cakkhucakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā paññindriyanti?

Paññindriyaṃ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, nacakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyāanaññātaññassāmītindriyanti?

Anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā aññindriyanti?

Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.

(Ka) cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

97. (Ka) sotaṃ sotindriyanti?

Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) sotaṃ sotindriyanti?

Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

98. (Ka) ghānaṃghānindriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃindriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) ghānaṃ ghānindriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti? Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

99. (Ka) jivhā jivhindriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) jivhājivhindriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

100. (Ka) kāyo kāyindriyanti?

Kāyindriyaṃ ṭhapetvā avaseso kāyo na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) kāyo kāyindriyanti?

Kāyindriyaṃ ṭhapetvā avaseso kāyo, na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.

(Kha) indriyāaññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

101. (Ka) mano manindriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) mano manindriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

102. (Ka) itthī itthindriyanti? No.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) itthī itthindriyanti? No.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

103. (Ka) puriso purisindriyanti? No.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) puriso purisindriyanti? No.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

104. (Ka) jīvitaṃjīvitindriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) jīvitaṃjīvitindriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

105. Sukhaṃ sukhindriyanti? Āmantā …pe….

106. Dukkhaṃ dukkhindriyanti? Āmantā …pe….

107. Somanassaṃ somanassindriyanti? Āmantā …pe….

108. Domanassaṃ domanassindriyanti? Āmantā …pe….

109. (Ka) upekkhā upekkhindriyanti?

Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) upekkhā upekkhindriyanti?

Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.

(Kha) indriyāaññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

110. Saddhā saddhindriyanti? Āmantā …pe….

111. Vīriyaṃ vīriyindriyanti? Āmantā …pe….

112. Sati satindriyanti? Āmantā …pe….

113. Samādhi samādhindriyanti? Āmantā …pe….

114. Paññā paññindriyanti? Āmantā …pe….

115. Anaññātaññassāmīti anaññātaññassāmītindriyanti? Āmantā …pe….

116. Aññaṃ aññindriyanti? Āmantā …pe….

117. (Ka) aññātāvī aññātāvindriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañcevacakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) aññātāvīaññātāvindriyanti? Āmantā.

(Kha) indriyā aññindriyanti? Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.

(Kha) paccanīkaṃ

118. (Ka) nacakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na sotindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na ghānindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na jivhindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na kāyindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na manindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na itthindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na purisindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na jīvitindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na sukhindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na dukkhindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na somanassindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na domanassindriyanti? Āmantā.

(Ka) nacakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na upekkhindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na saddhindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na vīriyindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na satindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na samādhindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na paññindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na anaññātaññassāmītindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na aññindriyanti? Āmantā.

(Ka) na cakkhu na cakkhundriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

119. (Ka) na sotaṃ na sotindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na sotaṃ na sotindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

120. (Ka) naghānaṃ na ghānindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na ghānaṃ na ghānindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

121. (Ka) najivhā na jivhindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na jivhā na jivhindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

122. (Ka) na kāyo na kāyindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na kāyo na kāyindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

123. (Ka) na mano na manindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na mano na manindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

124. (Ka) na itthī na itthindriyanti?

Itthindriyaṃ na itthī, itthindriyaṃ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṃ.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) naitthī na itthindriyanti?

Itthindriyaṃ na itthī, itthindriyaṃ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṃ.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

125. (Ka) na puriso na purisindriyanti?

Purisindriyaṃ na puriso, purisindriyaṃ. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṃ.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na puriso na purisindriyanti?

Purisindriyaṃ na puriso, purisindriyaṃ. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṃ.

(Kha) naindriyā na aññātāvindriyanti? Āmantā.

126. (Ka) na jīvitaṃ na jīvitindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na jīvitaṃ na jīvitindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

127. (Ka) nasukhaṃ na sukhindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na sukhaṃ na sukhindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

128. (Ka) na dukkhaṃ na dukkhindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) nadukkhaṃ na dukkhindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

129. (Ka) na somanassaṃ na somanassindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na somanassaṃ na somanassindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

130. (Ka) na domanassaṃ na domanassindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na domanassaṃ na domanassindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

131. (Ka) na upekkhā na upekkhindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na upekkhā na upekkhindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

132. (Ka) na saddhā na saddhindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na saddhā na saddhindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

133. (Ka) na vīriyaṃ na vīriyindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) navīriyaṃ na vīriyindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

134. (Ka) na sati na satindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na sati na satindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

135. (Ka) na samādhi na samādhindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na samādhi na samādhindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

136. (Ka) na paññā na paññindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na paññā na paññindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

137. (Ka) na anaññātaññassāmīti na anaññātaññassāmītindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na anaññātaññassāmīti na anaññātaññassāmītindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

138. (Ka) naaññaṃ na aññindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) naaññaṃ na aññindriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

139. (Ka) na aññātāvī na aññātāvindriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na aññātāvī na aññātāvindriyanti? Āmantā.

(Kha) na indriyā na aññindriyanti? Āmantā.

3. Suddhindriyavāro

(Ka) anulomaṃ

140. (Ka) cakkhuindriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ.

(Ka) sotaṃ indriyanti?

Yaṃ sotaṃ indriyaṃ taṃ sotañceva indriyañca. Avasesaṃ sotaṃ na indriyaṃ.

(Kha) indriyā sotindriyanti? Sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṃ.

(Ka) ghānaṃ indriyanti? Āmantā.

(Kha) indriyā ghānindriyanti?

Ghānindriyaṃ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṃ.

(Ka) jivhāindriyanti? Āmantā.

(Kha) indriyā jivhindriyanti?

Jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṃ.

(Ka) kāyo indriyanti?

Yo kāyo indriyaṃ so kāyo ceva indriyañca. Avaseso kāyo na indriyā.

(Kha) indriyā kāyindriyanti?

Kāyindriyaṃ indriyañcevakāyindriyañca. Avasesā indriyā na kāyindriyaṃ.

(Ka) mano indriyanti? Āmantā.

(Kha) indriyā manindriyanti?

Manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṃ.

(Ka) itthī indriyanti? No.

(Kha) indriyā itthindriyanti?

Itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṃ.

(Ka) puriso indriyanti? No.

(Kha) indriyā purisindriyanti?

Purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṃ.

(Ka) jīvitaṃ indriyanti? Āmantā.

(Kha) indriyā jīvitindriyanti?

Jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṃ.

(Ka) sukhaṃ indriyanti? Āmantā.

(Kha) indriyā sukhindriyanti?

Sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṃ.

(Ka) dukkhaṃindriyanti? Āmantā.

(Kha) indriyā dukkhindriyanti?

Dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyā na dukkhindriyaṃ.

(Ka) somanassaṃindriyanti? Āmantā.

(Kha) indriyā somanassindriyanti?

Somanassindriyaṃ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṃ.

(Ka) domanassaṃ indriyanti? Āmantā.

(Ka) indriyā domanassindriyanti?

Domanassindriyaṃ indriyañceva domanassindriyañca. Avasesā indriyāna domanassindriyaṃ.

(Ka) upekkhā indriyanti?

Yā upekkhā indriyaṃ sā upekkhā ceva indriyañca. Avasesā upekkhā na indriyaṃ.

(Kha) indriyā upekkhindriyanti?

Upekkhindriyaṃ indriyañceva upekkhindriyañca. Avasesā indriyā na upekkhindriyaṃ.

(Ka) saddhā indriyanti? Āmantā.

(Kha) indriyā saddhindriyanti?

Saddhindriyaṃ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṃ.

(Ka) vīriyaṃ indriyanti? Āmantā.

(Kha) indriyā vīriyindriyanti?

Vīriyindriyaṃ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṃ.

(Ka) satiindriyanti? Āmantā.

(Kha) indriyā satindriyanti?

Satindriyaṃ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṃ.

(Ka) samādhi indriyanti? Āmantā.

(Kha) indriyā samādhindriyanti?

Samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṃ.

(Ka) paññā indriyanti? Āmantā.

(Kha) indriyā paññindriyanti?

Paññindriyaṃ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṃ.

(Ka) anaññātaññassāmīti indriyanti? Āmantā.

(Kha) indriyā anaññātaññassāmītindriyanti?

Anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṃ.

(Ka) aññaṃ indriyanti? Āmantā.

(Kha) indriyā aññindriyanti?

Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.

(Ka) aññātāvī indriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

(Kha) paccanīkaṃ

141. (Ka) nacakkhu na indriyanti?

Cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā.

(Ka) na sotaṃ na indriyanti?

Sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṃ na ca indriyā.

(Kha) na indriyā na sotindriyanti? Āmantā.

(Ka) na ghānaṃ na indriyanti?

Ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṃ na ca indriyā.

(Kha) na indriyā na ghānindriyanti? Āmantā.

(Ka) na jivhā na indriyanti?

Jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.

(Kha) na indriyā na jivhindriyanti? Āmantā.

(Ka) na kāyo na indriyanti? Āmantā.

(Kha) na indriyā na kāyindriyanti? Āmantā.

(Ka) na mano na indriyanti?

Manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriyeca ṭhapetvā avasesā na ceva mano na ca indriyā.

(Kha) na indriyā na manindriyanti? Āmantā.

(Ka) naitthī na indriyanti?

Itthiṃ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.

(Kha) na indriyā na itthindriyanti? Āmantā.

(Ka) na puriso na indriyanti?

Purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.

(Kha) na indriyā na purisindriyanti? Āmantā.

(Ka) na jīvitaṃ na indriyanti?

Jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ na ca indriyā.

(Kha) na indriyā na jīvitindriyanti? Āmantā.

(Ka) nasukhaṃ na indriyanti?

Sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṃ na ca indriyā.

(Kha) na indriyā na sukhindriyanti? Āmantā.

(Ka) na dukkhaṃ na indriyanti?

Dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ na ca indriyā.

(Kha) na indriyā na dukkhindriyanti? Āmantā.

(Ka) na somanassaṃ na indriyanti?

Somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā naceva somanassaṃ na ca indriyā.

(Kha) na indriyā na somanassindriyanti? Āmantā.

(Ka) nadomanassaṃ na indriyanti?

Domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ na ca indriyā.

(Kha) na indriyā na domanassindriyanti? Āmantā.

(Ka) na upekkhā na indriyanti?

Upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.

(Kha) na indriyā na upekkhindriyanti? Āmantā.

(Ka) na saddhā na indriyanti?

Saddhaṃ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.

(Kha) na indriyā na saddhindriyanti? Āmantā.

(Ka) na vīriyaṃ na indriyanti?

Vīriyaṃ ṭhapetvā avasesā indriyā na vīriyaṃ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṃ na ca indriyā.

(Kha) na indriyā na vīriyindriyanti? Āmantā.

(Ka) na sati na indriyanti?

Satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.

(Kha) na indriyā na satindriyanti? Āmantā.

(Ka) na samādhi na indriyanti?

Samādhiṃ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.

(Kha) na indriyā na samādhindriyanti? Āmantā.

(Ka) napaññā na indriyanti?

Paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.

(Kha) na indriyā na paññindriyanti? Āmantā.

(Ka) na anaññātaññassāmīti na indriyanti?

Anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.

(Kha) na indriyā na anaññātaññassāmītindriyanti? Āmantā.

(Ka) na aññaṃ na indriyanti?

Aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṃ na ca indriyā.

(Kha) na indriyā na aññindriyanti? Āmantā.

(Ka) na aññātāvī na indriyanti?

Aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

4. Suddhindriyamūlacakkavāro

(Ka) anulomaṃ

142. (Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā sotindriyanti?

Sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṃ.

(Ka) cakkhuindriyanti? Āmantā.

(Kha) indriyāghānindriyanti?

Ghānindriyaṃ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā jivhindriyanti?

Jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā kāyindriyanti?

Kāyindriyaṃ indriyañceva kāyindriyañca. Avasesā indriyā na kāyindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā manindriyanti?

Manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā itthindriyanti?

Itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṃ.

(Ka) cakkhuindriyanti? Āmantā.

(Kha) indriyā purisindriyanti?

Purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṃ.

(Ka) cakkhuindriyanti? Āmantā.

(Kha) indriyā jīvitindriyanti?

Jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā sukhindriyanti?

Sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā dukkhindriyanti?

Dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyāna dukkhindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā somanassindriyanti?

Somanassindriyaṃ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā domanassindriyanti?

Domanassindriyaṃ indriyañceva domanassindriyañca. Avasesā indriyā na domanassindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā upekkhindriyanti?

Upekkhindriyaṃ indriyañceva upekkhindriyañca. Avasesā indriyā na upekkhindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyaṃ saddhindriyanti?

Saddhindriyaṃ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṃ.

(Ka) cakkhuindriyanti? Āmantā.

(Kha) indriyā vīriyindriyanti?

Vīriyindriyaṃ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā satindriyanti?

Satindriyaṃ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā samādhindriyanti?

Samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṃ.

(Ka) cakkhu indriyanti? Āmantā.

(Kha) indriyā paññindriyanti?

Paññindriyaṃ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṃ.

(Ka) cakkhuindriyanti? Āmantā.

(Kha) indriyā anaññātaññassāmītindriyanti?

Anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṃ.

(Ka) cakkhuindriyanti? Āmantā.

(Kha) indriyā aññindriyanti?

Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.

(Ka) cakkhuindriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

143. (Ka) sotaṃ indriyanti?

Yaṃ sotaṃ indriyaṃ taṃ sotañceva indriyañca. Avasesaṃ sotaṃ na indriyaṃ.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) sotaṃ indriyanti?

Yaṃ sotaṃ indriyaṃ taṃ sotañceva indriyañca. Avasesaṃ sotaṃ na indriyaṃ.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

144. (Ka) ghānaṃ indriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) ghānaṃ indriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañcevaaññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

145. (Ka) jivhā indriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) jivhāindriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

146. (Ka) kāyo indriyanti?

Yo kāyo indriyaṃ so kāyo ceva indriyañca. Avaseso kāyo na indriyaṃ.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) kāyo indriyanti?

Yo kāyo indriyaṃ so kāyo ceva indriyañca. Avaseso kāyo na indriyaṃ.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca.

Avasesā indriyā na aññātāvindriyaṃ.

147. (Ka) manoindriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) mano indriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

148. (Ka) itthīindriyanti? No.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) itthī indriyanti? No.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

149. (Ka) puriso indriyanti? No.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) puriso indriyanti? No.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

150. (Ka) jīvitaṃ indriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) jīvitaṃ indriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

151. (Ka) sukhaṃ indriyanti? Āmantā.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe….

(Ka) sukhaṃindriyanti? Āmantā.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

152. Dukkhaṃ indriyanti? Āmantā …pe….

153. Somanassaṃ indriyanti? Āmantā …pe….

154. Domanassaṃ indriyanti? Āmantā …pe….

155. (Ka) upekkhāindriyanti?

Yā upekkhā indriyaṃ sā upekkhā ceva indriyañca. Avasesā upekkhā na indriyaṃ.

(Kha) indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ …pe….

(Ka) upekkhā indriyanti?

Yā upekkhā indriyaṃ sā upekkhā ceva indriyañca. Avasesā upekkhā na indriyaṃ.

(Kha) indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

156. Saddhā indriyanti? Āmantā …pe….

157. Vīriyaṃ indriyanti? Āmantā …pe….

158. Satiindriyanti? Āmantā …pe….

159. Samādhi indriyanti? Āmantā …pe….

160. Paññā indriyanti? Āmantā …pe….

161. Anaññātaññassāmīti indriyanti? Āmantā …pe….

162. Aññaṃ indriyanti? Āmantā …pe….

163. (Ka) aññātāvī indriyanti? Āmantā.

(Kha) indriyācakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ …pe….

(Ka) aññātāvī indriyanti? Āmantā.

(Kha) indriyā aññindriyanti?

Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.

(Kha) paccanīkaṃ

164. (Ka) na cakkhu na indriyanti?

Cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.

(Kha) na indriyā na sotindriyanti? Āmantā …pe….

(Ka) na cakkhu na indriyanti?

Cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

165. (Ka) nasotaṃ na indriyanti?

Sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na sotaṃ na indriyanti?

Sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

166. (Ka) naghānaṃ na indriyanti?

Ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na ghānaṃ na indriyanti?

Ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

167. (Ka) na jivhā na indriyanti?

Jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na jivhā na indriyanti?

Jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

168. (Ka) nakāyo na indriyanti? Āmantā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na kāyo na indriyanti? Āmantā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

169. (Ka) na mano na indriyanti?

Manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) namano na indriyanti? Manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

170. (Ka) na itthī na indriyanti?

Itthiṃ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na itthī na indriyanti?

Itthiṃ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

171. (Ka) na puriso na indriyanti?

Purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) napuriso na indriyanti?

Purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

172. (Ka) na jīvitaṃ na indriyanti?

Jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā naceva jīvitaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na jīvitaṃ na indriyanti?

Jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

173. (Ka) na sukhaṃ na indriyanti?

Sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na sukhaṃ na indriyanti?

Sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

174. (Ka) nadukkhaṃ na indriyanti?

Dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā…pe….

(Ka) nadukkhaṃ na indriyanti?

Dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

175. (Ka) na somanassaṃ na indriyanti?

Somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesāna ceva somanassaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na somanassaṃ na indriyanti?

Somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

176. (Ka) na domanassaṃ na indriyanti?

Domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na domanassaṃ na indriyanti?

Domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

177. (Ka) na upekkhā na indriyanti?

Upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.

(Kha) naindriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na upekkhā na indriyanti?

Upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

178. (Ka) nasaddhā na indriyanti?

Saddhaṃ ṭhapetvā avasesā indriyāna saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na saddhā na indriyanti?

Saddhaṃ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

179. (Ka) na vīriyaṃ na indriyanti?

Vīriyaṃ ṭhapetvā avasesā indriyā na vīriyaṃ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na vīriyaṃ na indriyanti?

Vīriyaṃ ṭhapetvā avasesā indriyā na vīriyaṃ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

180. (Ka) na sati na indriyanti? Satiṃṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na sati na indriyanti?

Satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

181. (Ka) na samādhi na indriyanti?

Samādhiṃ ṭhapetvā avasesā indriyāna samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na samādhi na indriyanti?

Samādhiṃ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

182. (Ka) na paññā na indriyanti?

Paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) napaññā na indriyanti?

Paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

183. (Ka) naanaññātaññassāmīti na indriyanti?

Anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na anaññātaññassāmīti na indriyanti?

Anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriyeca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

184. (Ka) na aññaṃ na indriyanti?

Aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṃ na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na aññaṃ na indriyanti?

Aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṃ na ca indriyā.

(Kha) na indriyā na aññātāvindriyanti? Āmantā.

185. (Ka) na aññātāvī na indriyanti?

Aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.

(Kha) na indriyā na cakkhundriyanti? Āmantā …pe….

(Ka) na aññātāvī na indriyanti?

Aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.

(Kha) na indriyā na aññindriyanti? Āmantā.

Paṇṇattiniddesavāro.

2. Pavattivāro

1. Uppādavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

186. (Ka) yassacakkhundriyaṃ uppajjati tassa sotindriyaṃ uppajjatīti?

Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ sotindriyaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati sotindriyañca uppajjati.

(Kha) yassa vā pana sotindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati ghānindriyañca uppajjati.

(Kha) yassa vā pana ghānindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassacakkhundriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti?

Sacakkhukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Sacakkhukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ cakkhundriyañca uppajjati itthindriyañca uppajjati.

(Kha) yassa vā pana itthindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Itthīnaṃ acakkhukānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ cakkhundriyaṃ uppajjati. Itthīnaṃ sacakkhukānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti?

Sacakkhukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Sacakkhukānaṃ purisānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati purisindriyañca uppajjati.

(Kha) yassa vā pana purisindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Purisānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Purisānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃtesaṃ jīvitindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti?

Sacakkhukānaṃ vinā somanassena upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Sacakkhukānaṃ somanassenaupapajjantānaṃ tesaṃ cakkhundriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassa vā pana somanassindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti?

Sacakkhukānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Sacakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati upekkhindriyañca uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Upekkhāya acakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Upekkhāya sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti?

Sacakkhukānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Sacakkhukānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana saddhindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Sahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Sacakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Sacakkhukānaṃ ñāṇasampayuttānaṃupapajjantānaṃ tesaṃ cakkhundriyañcauppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana paññindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Ñāṇasampayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti?

Sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjati cakkhundriyañca uppajjati. (Cakkhundriyamūlakaṃ)

187. (Ka) yassa ghānindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti?

Saghānakānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Saghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ ghānindriyañca uppajjati itthindriyañca uppajjati.

(Kha) yassa vā pana itthindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Itthīnaṃ aghānakānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ ghānindriyaṃ uppajjati. Itthīnaṃ saghānakānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti?

Saghānakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Saghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati purisindriyañca uppajjati.

(Kha) yassa vā pana purisindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Purisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, noca tesaṃ ghānindriyaṃ uppajjati. Purisānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Aghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati, noca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti?

Saghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃsomanassindriyaṃ uppajjati. Saghānakānaṃ somanassena upapajjantānaṃ tesaṃ ghānindriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassa vā pana somanassindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Somanassena aghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Somanassena saghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti?

Saghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Saghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ ghānindriyañca uppajjati upekkhindriyañca uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Upekkhāya saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassaghānindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti?

Saghānakānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Saghānakānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana saddhindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Sahetukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Sahetukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Saghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Saghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana paññindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Ñāṇasampayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti?

Sacittakānaṃ aghānakānaṃupapajjantānaṃ tesaṃ manindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjati ghānindriyañca uppajjati. (Ghānindriyamūlakaṃ)

188. (Ka) yassaitthindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti? No.

(Kha) yassa vā pana purisindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti? No.

(Ka) yassa itthindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti?

Na itthīnaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ jīvitindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassa itthindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti?

Itthīnaṃ vinā somanassena upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ somanassindriyaṃ uppajjati. Itthīnaṃ somanassena upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassa vā pana somanassindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti?

Somanassena na itthīnaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Somanassena itthīnaṃ upapajjantīnaṃ tāsaṃ somanassindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassaitthindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti?

Itthīnaṃ vinā upekkhāya upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ upekkhindriyaṃ uppajjati. Itthīnaṃ upekkhāya upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati upekkhindriyañca uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti?

Upekkhāya na itthīnaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Upekkhāya itthīnaṃ upapajjantīnaṃ tāsaṃ upekkhindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassa itthindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti?

Itthīnaṃ ahetukānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, noca tāsaṃ saddhindriyaṃ uppajjati. Itthīnaṃ sahetukānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana saddhindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti?

Sahetukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati, noca tesaṃ itthindriyaṃ uppajjati. Sahetukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ saddhindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassa itthindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Itthīnaṃ ñāṇavippayuttānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ paññindriyaṃ uppajjati. Itthīnaṃ ñāṇasampayuttānaṃupapajjantīnaṃ tāsaṃ itthindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana paññindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Ñāṇasampayuttānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ paññindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassa itthindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti?

Sacittakānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ manindriyañca uppajjati itthindriyañca uppajjati. (Itthindriyamūlakaṃ)

189. (Ka) yassa purisindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti?

Na purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yassapurisindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti?

Purisānaṃ vinā somanassena upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Purisānaṃ somanassena upapajjantānaṃ tesaṃ purisindriyañca uppajjati somanassindriyañcauppajjati.

(Kha) yassa vā pana somanassindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti?

Somanassena na purisānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Somanassena purisānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yassa purisindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti?

Purisānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Purisānaṃ upekkhāya upapajjantānaṃ tesaṃ purisindriyañca uppajjatiupekkhindriyañca uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti?

Upekkhāya na purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Upekkhāya purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yassa purisindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti?

Purisānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana saddhindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti?

Sahetukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati, noca tesaṃ purisindriyaṃ uppajjati. Sahetukānaṃ purisānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yassa purisindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana paññindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ na purisānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Ñāṇasampayuttānaṃ purisānaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yassa purisindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti?

Sacittakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjati purisindriyañca uppajjati. (Purisindriyamūlakaṃ)

190. (Ka) yassa jīvitindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti?

Vinā somanassena upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃsomanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassavā pana somanassindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā.

(Ka) yassajīvitindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti?

Vinā upekkhāya upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati upekkhindriyañca uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa jīvitindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti?

Ahetukānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana saddhindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa jīvitindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Ñāṇavippayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassauppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana paññindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa jīvitindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti?

Acittakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati manindriyañca uppajjati.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti? Āmantā. (Jīvitindriyamūlakaṃ)

191. (Ka) yassasomanassindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti? No.

(Kha) yassa vā pana upekkhindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti? No.

(Ka) yassasomanassindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti?

Pavatte somanassasampayuttasaddhāvippayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana saddhindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti?

Sahetukānaṃ vinā somanassena upapajjantānaṃ pavatte saddhāsampayuttasomanassavippayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte saddhāsampayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati somanassindriyañca uppajjati.

(Ka) yassa somanassindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Somanassena ñāṇavippayuttānaṃ upapajjantānaṃ pavatte somanassasampayuttañāṇavippayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Somanassena ñāṇasampayuttānaṃ upapajjantānaṃ pavatte somanassasampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana paññindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ vinā somanassena upapajjantānaṃ pavatte ñāṇasampayuttasomanassavippayuttacittassauppādakkhaṇe tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Ñāṇasampayuttānaṃ somanassena upapajjantānaṃ pavatte ñāṇasampayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjati somanassindriyañca uppajjati.

(Ka) yassasomanassindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti?

Sacittakānaṃ vinā somanassena upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati somanassindriyañca uppajjati. (Somanassindriyamūlakaṃ)

192. (Ka) yassaupekkhindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti?

Upekkhāya ahetukānaṃ upapajjantānaṃ pavatte upekkhāsampayuttasaddhāvippayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Upekkhāya sahetukānaṃ upapajjantānaṃ pavatte upekkhāsampayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana saddhindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti?

Sahetukānaṃ vinā upekkhāya upapajjantānaṃ pavatte saddhāsampayuttaupekkhāvippayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Sahetukānaṃ upekkhāya upapajjantānaṃ pavatte saddhāsampayuttaupekkhāsampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati upekkhindriyañca uppajjati.

(Ka) yassaupekkhindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Upekkhāya ñāṇavippayuttānaṃ upapajjantānaṃ pavatte upekkhāsampayuttañāṇavippayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Upekkhāya ñāṇasampayuttānaṃ upapajjantānaṃ pavatte upekkhāsampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana paññindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ vinā upekkhāya upapajjantānaṃ pavatte ñāṇasampayuttaupekkhāvippayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upekkhāya upapajjantānaṃ pavatte ñāṇasampayuttaupekkhāsampayuttacittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjati upekkhindriyañca uppajjati.

(Ka) yassa upekkhindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti?

Sacittakānaṃ vinā upekkhāya upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati upekkhindriyañca uppajjati. (Upekkhindriyamūlakaṃ)

193. (Ka) yassasaddhindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Sahetukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ pavatte saddhāsampayuttañāṇavippayuttacittassa uppādakkhaṇetesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Sahetukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ pavattesaddhāsampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana paññindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa saddhindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti?

Sacittakānaṃ ahetukānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati saddhindriyañca uppajjati. (Saddhindriyamūlakaṃ)

194. (Ka) yassa paññindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti?

Sacittakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃpavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati paññindriyañca uppajjati. (Paññindriyamūlakaṃ)

(Kha) anulomaokāso

195. (Ka) yattha cakkhundriyaṃ uppajjati tattha sotindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana sotindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti? Āmantā.

(Ka) yattha cakkhundriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti?

Rūpāvacare tattha cakkhundriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha cakkhundriyañca uppajjati ghānindriyañca uppajjati.

(Kha) yattha vā pana ghānindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti? Āmantā.

(Ka) yatthacakkhundriyaṃ uppajjati tattha itthindriyaṃ…pe… purisindriyaṃ uppajjatīti?

Rūpāvacare tattha cakkhundriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha cakkhundriyañca uppajjati purisindriyañca uppajjati.

(Kha) yattha vā pana purisindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti? Āmantā.

(Ka) yatthacakkhundriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti?

Asaññasatte arūpe tattha jīvitindriyaṃ uppajjati, no ca tattha cakkhundriyaṃ uppajjati. Pañcavokāre tattha jīvitindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yatthacakkhundriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti? Āmantā.

(Ka) yattha cakkhundriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti?

Arūpe tattha upekkhindriyaṃ uppajjati, no ca tattha cakkhundriyaṃ uppajjati. Pañcavokāre tattha upekkhindriyañca uppajjati cakkhundriyañca uppajjati.

Yattha cakkhundriyaṃ uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjatīti? Āmantā.

Yattha vā pana manindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti?

Arūpetattha manindriyaṃ uppajjati, no ca tattha cakkhundriyaṃ uppajjati. Pañcavokāre tattha manindriyañca uppajjati cakkhundriyañca uppajjati. (Cakkhundriyamūlakaṃ)

196. Yattha ghānindriyaṃ uppajjati tattha itthindriyaṃ…pe… purisindriyaṃ uppajjatīti? Āmantā.

Yattha vā pana purisindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti? Āmantā.

(Ka) yattha ghānindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti?

Rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha jīvitindriyañcauppajjati ghānindriyañca uppajjati.

(Ka) yattha ghānindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti?

Rūpāvacare tattha somanassindriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha somanassindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yattha ghānindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti?

Rūpāvacare arūpāvacaretattha upekkhindriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha upekkhindriyañca uppajjati ghānindriyañca uppajjati.

Yattha ghānindriyaṃ uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjatīti? Āmantā.

Yatthavā pana manindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti?

Rūpāvacare arūpāvacare tattha manindriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha manindriyañca uppajjati ghānindriyañca uppajjati. (Ghānindriyamūlakaṃ)

197. (Ka) yattha itthindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana purisindriyaṃ uppajjati tattha itthindriyaṃ uppajjatīti? Āmantā …pe….

198. (Ka) yatthapurisindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti?

Rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha jīvitindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yattha purisindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti?

Rūpāvacare tattha somanassindriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha somanassindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yattha purisindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti?

Rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha upekkhindriyañca uppajjati purisindriyañca uppajjati. Yattha purisindriyaṃ uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjatīti? Āmantā.

Yattha vā pana manindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti?

Rūpāvacarearūpāvacare tattha manindriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha manindriyañca uppajjati purisindriyañca uppajjati. (Purisindriyamūlakaṃ)

199. (Ka) yatthajīvitindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti?

Asaññasatte tattha jīvitindriyaṃ uppajjati, no ca tattha somanassindriyaṃ uppajjati. Catuvokāre pañcavokāre tattha jīvitindriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yattha vā pana somanassindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti? Āmantā.

Yattha jīvitindriyaṃ uppajjati tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjatīti?

Asaññasatte tattha jīvitindriyaṃ uppajjati, no ca tattha manindriyaṃ uppajjati. Catuvokāre pañcavokāre tattha jīvitindriyañca uppajjati manindriyañca uppajjati. Yattha vā pana manindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti? Āmantā. (Jīvitindriyamūlakaṃ)

200. Yattha somanassindriyaṃ uppajjati tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjatīti? Āmantā.

Yattha vā pana manindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti? Āmantā. (Somanassindriyamūlakaṃ)

201. Yattha upekkhindriyaṃ uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjatīti? Āmantā.

Yattha vā pana manindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti? Āmantā. (Upekkhindriyamūlakaṃ)

202. (Ka) yatthasaddhindriyaṃ uppajjati tattha paññindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana paññindriyaṃ uppajjati tatthasaddhindriyaṃ uppajjatīti? Āmantā.

(Ka) yattha saddhindriyaṃ uppajjati tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana manindriyaṃ uppajjati tattha saddhindriyaṃ uppajjatīti? Āmantā. (Saddhindriyamūlakaṃ)

203. (Ka) yattha paññindriyaṃ uppajjati tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yattha vā pana manindriyaṃ uppajjati tattha paññindriyaṃ uppajjatīti? Āmantā. (Paññindriyamūlakaṃ)

(Ga) anulomapuggalokāsā

204. (Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha sotindriyaṃ uppajjatīti?

Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha sotindriyaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati sotindriyañca uppajjati.

(Kha) yassa vā pana yattha sotindriyaṃ uppajjati tassa tattha cakkhundriyaṃuppajjatīti?

Sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjatighānindriyañca uppajjati.

(Kha) yassa vā pana yattha ghānindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti?

Saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti?

Sacakkhukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Sacakkhukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha cakkhundriyañca uppajjati itthindriyañca uppajjati.

(Kha) yassa vā pana yattha itthindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti?

Itthīnaṃ acakkhukānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha cakkhundriyaṃ uppajjati. Itthīnaṃ sacakkhukānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti?

Sacakkhukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Sacakkhukānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati purisindriyañca uppajjati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti?

Purisānaṃ acakkhukānaṃ upapajjantānaṃtesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Purisānaṃ sacakkhukānaṃupapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti?

Acakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti?

Sacakkhukānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Sacakkhukānaṃ somanassena upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti?

Sacakkhukānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Sacakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha cakkhundriyañcauppajjati upekkhindriyañca uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti?

Upekkhāya acakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Upekkhāya sacakkhukānaṃupapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti?

Sacakkhukānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sacakkhukānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti?

Sahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatīti?

Sacakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Sacakkhukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana yatthapaññindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃacakkhukānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Ñāṇasampayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca uppajjati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassavā pana yattha manindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatīti?

Sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjati cakkhundriyañca uppajjati. (Cakkhundriyamūlakaṃ)

205. (Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti?

Saghānakānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Saghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha ghānindriyañca uppajjati itthindriyañca uppajjati.

(Kha) yassa vā pana yattha itthindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Itthīnaṃ aghānakānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha ghānindriyaṃ uppajjati. Itthīnaṃ saghānakānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassayattha ghānindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti?

Saghānakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Saghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati purisindriyañca uppajjati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Purisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Purisānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yassavā pana yattha jīvitindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Aghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassayattha ghānindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti?

Saghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Saghānakānaṃ somanassena upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassa vā pana yatthasomanassindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Somanassena aghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Somanassena saghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti?

Saghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Saghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati upekkhindriyañca uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Upekkhāya saghānakānaṃupapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti?

Saghānakānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Saghānakānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃuppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Sahetukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Sahetukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatīti?

Saghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Saghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vāpana yattha paññindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Ñāṇasampayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca uppajjati ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassavā pana yattha manindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatīti?

Sacittakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyañcauppajjati ghānindriyañca uppajjati. (Ghānindriyamūlakaṃ)

206. (Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti? No.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti? No.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti?

Na itthīnaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha jīvitindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti?

Itthīnaṃ vinā somanassena upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha somanassindriyaṃ uppajjati. Itthīnaṃ somanassena upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti?

Somanassena na itthīnaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Somanassena itthīnaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassayattha itthindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti?

Itthīnaṃ vinā upekkhāya upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha upekkhindriyaṃ uppajjati. Itthīnaṃ upekkhāya upapajjantīnaṃ tāsaṃtattha itthindriyañca uppajjati upekkhindriyañca uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti?

Upekkhāya na itthīnaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Upekkhāya itthīnaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti?

Itthīnaṃ ahetukānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha saddhindriyaṃ uppajjati. Itthīnaṃ sahetukānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti?

Sahetukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Sahetukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha saddhindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha paññindriyaṃuppajjatīti?

Itthīnaṃ ñāṇavippayuttānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha paññindriyaṃ uppajjati. Itthīnaṃ ñāṇasampayuttānaṃuppajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Ñāṇasampayuttānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha paññindriyañca uppajjati itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatīti?

Sacittakānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha manindriyañca uppajjati itthindriyañca uppajjati. (Itthindriyamūlakaṃ)

207. (Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti?

Na purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañcauppajjati purisindriyañca uppajjati.

(Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti?

Purisānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Purisānaṃ somanassena upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti?

Somanassena na purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Somanassena purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti?

Purisānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Purisānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati upekkhindriyañca uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti?

Upekkhāya na purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Upekkhāya purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjati purisindriyañcauppajjati.

(Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti?

Purisānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti?

Sahetukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Sahetukānaṃ purisānaṃupapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatīti?

Purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃtattha purisindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Ñāṇasampayuttānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca uppajjati purisindriyañca uppajjati.

(Ka) yassayattha purisindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatīti?

Sacittakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjati purisindriyañca uppajjati. (Purisindriyamūlakaṃ)

208. (Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti?

Vinā somanassena upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃuppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati somanassindriyañca uppajjati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti?

Vinā upekkhāya upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati upekkhindriyañca uppajjati.

(Kha) yassavā pana yattha upekkhindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti?

Ahetukānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃtattha jīvitindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatīti?

Ñāṇavippayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃuppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti?

Acittakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati manindriyañca uppajjati.

(Kha) yassa vā pana yattha manindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti? Āmantā. (Jīvitindriyamūlakaṃ)

209. (Ka) yassa yattha somanassindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti? No.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti? No.

(Ka) yassa yattha somanassindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti?

Pavatte somanassasampayuttasaddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti?

Sahetukānaṃ vinā somanassena upapajjantānaṃ pavatte saddhāsampayuttasomanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte saddhāsampayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati somanassindriyañca uppajjati.

(Ka) yassayattha somanassindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatīti?

Somanassena ñāṇavippayuttānaṃ upapajjantānaṃ pavatte somanassasampayuttañāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Somanassena ñāṇasampayuttānaṃ upapajjantānaṃ pavatte somanassasampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ vinā somanassena upapajjantānaṃ pavatte ñāṇasampayuttasomanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Ñāṇasampayuttānaṃ somanassena upapajjantānaṃ pavatte ñāṇasampayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjati somanassindriyañca uppajjati.

(Ka) yassa yattha somanassindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatīti?

Sacittakānaṃ vinā somanassena upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃuppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjati somanassindriyañca uppajjati. (Somanassindriyamūlakaṃ)

210. (Ka) yassayattha upekkhindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti?

Upekkhāya ahetukānaṃ upapajjantānaṃ pavatte upekkhāsampayuttasaddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Upekkhāya sahetukānaṃ upapajjantānaṃ pavatte upekkhāsampayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati saddhindriyañca uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti?

Sahetukānaṃ vinā upekkhāya upapajjantānaṃ pavatte saddhāsampayuttaupekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Sahetukānaṃ upekkhāya upapajjantānaṃ pavatte saddhāsampayuttaupekkhāsampayuttacittassauppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati upekkhindriyañca uppajjati.

(Ka) yassa yattha upekkhindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatīti?

Upekkhāya ñāṇavippayuttānaṃ upapajjantānaṃ pavatte upekkhāsampayuttañāṇavippayuttacittassa uppādakkhaṇetesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Upekkhāya ñāṇasampayuttānaṃ upapajjantānaṃ pavatte upekkhāsampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti?

Ñāṇasampayuttānaṃ vinā upekkhāya upapajjantānaṃ pavatte ñāṇasampayuttaupekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upekkhāya upapajjantānaṃ pavatte ñāṇasampayuttaupekkhāsampayuttacittassa uppādakkhaṇetesaṃ tattha paññindriyañca uppajjati upekkhindriyañca uppajjati.

(Ka) yassa yattha upekkhindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatīti?

Sacittakānaṃ vinā upekkhāya upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjati upekkhindriyañca uppajjati. (Upekkhindriyamūlakaṃ)

211. (Ka) yassayattha saddhindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatīti?

Sahetukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ pavatte saddhāsampayuttañāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Sahetukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ pavatte saddhāsampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati paññindriyañca uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti? Āmantā.

(Ka) yassa yattha saddhindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatīti?

Sacittakānaṃ ahetukānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassauppādakkhaṇe tesaṃ tattha manindriyañca uppajjati saddhindriyañca uppajjati. (Saddhindriyamūlakaṃ)

212. (Ka) yassa yattha paññindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatīti?

Sacittakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tatthamanindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjati paññindriyañca uppajjati. (Paññindriyamūlakaṃ)

(Gha) paccanīkapuggalo

213. (Ka) yassa cakkhundriyaṃ na uppajjati tassa sotindriyaṃ na uppajjatīti?

Acakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ sotindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati sotindriyañca na uppajjati.

(Kha) yassa vā pana sotindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti?

Asotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ asotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti?

Acakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati ghānindriyañca na uppajjati.

(Kha) yassavā pana ghānindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti?

Aghānakānaṃ sacakkhukānaṃ upapajjantānaṃtesaṃ ghānindriyaṃ na uppajjati, no catesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatīti?

Acakkhukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ cakkhundriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati itthindriyañca na uppajjati.

(Kha) yassa vā pana itthindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti?

Na itthīnaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti?

Acakkhukānaṃ purisānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati purisindriyañca na uppajjati.

(Kha) yassa vā pana purisindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti?

Na purisānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃna uppajjati. Sabbesaṃ cavantānaṃ napurisānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati jīvitindriyañca na uppajjati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana somanassindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti?

Vinā somanassena sacakkhukānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā somanassena acakkhukānaṃ upapajjantānaṃ tesaṃ somanassindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassacakkhundriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatīti?

Acakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ cakkhundriyañcana uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti?

Vinā upekkhāya sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vināupekkhāya acakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatīti?

Acakkhukānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana saddhindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti?

Ahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti?

Acakkhukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ cakkhundriyañcana uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana paññindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ paññindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti?

Acakkhukānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatīti? Āmantā. (Cakkhundriyamūlakaṃ)

214. (Ka) yassaghānindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatīti?

Aghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ ghānindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati itthindriyañca na uppajjati.

(Kha) yassa vā pana itthindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti?

Na itthīnaṃ saghānakānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ aghānakānaṃ upapajjantānaṃ tesaṃitthindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti?

Aghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati purisindriyañca na uppajjati.

(Kha) yassa vā pana purisindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti?

Na purisānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Kha) yassavā pana jīvitindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa ghānindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti?

Aghānakānaṃ somanassena upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃaghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati somanassindriyañca na uppajjati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti?

Vinā somanassena saghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā somanassena aghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassaghānindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatīti?

Aghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti?

Vinā upekkhāya saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatīti?

Aghānakānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃahetukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana saddhindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti?

Ahetukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti?

Aghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana paññindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ paññindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti?

Aghānakānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati manindriyañcana uppajjati.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatīti? Āmantā. (Ghānindriyamūlakaṃ)

215. (Ka) yassaitthindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti?

Purisānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ na purisānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati purisindriyañca na uppajjati.

(Kha) yassa vā pana purisindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatīti?

Itthīnaṃ upapajjantīnaṃ tāsaṃ purisindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassa itthindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa itthindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti?

Na itthīnaṃ somanassena upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ vinā somanassena upapajjantānaṃ tesaṃ itthindriyañcana uppajjati somanassindriyañca na uppajjati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatīti?

Vinā somanassena itthīnaṃ upapajjantīnaṃ tāsaṃ somanassindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vināsomanassena na itthīnaṃ upapajjantānaṃ tesaṃ somanassindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassa itthindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatīti?

Na itthīnaṃ upekkhāya upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ vinā upekkhāya upapajjantānaṃ tesaṃ itthindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatīti?

Vinā upekkhāya itthīnaṃ upapajjantīnaṃ tāsaṃ upekkhindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya na itthīnaṃ upapajjantānaṃ tesaṃ upekkhindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassaitthindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatīti?

Na itthīnaṃ sahetukānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ ahetukānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati saddhindriyañcana uppajjati.

(Kha) yassa vā pana saddhindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatīti?

Ahetukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ saddhindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ saddhindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassa itthindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti?

Na itthīnaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ naitthīnaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana paññindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ paññindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ paññindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassa itthindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti?

Na itthīnaṃ sacittakānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassaitthindriyaṃ na uppajjatīti? Āmantā. (Itthindriyamūlakaṃ)

216. (Ka) yassa purisindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa purisindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti?

Na purisānaṃ somanassena upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ napurisānaṃ vināsomanassena upapajjantānaṃ tesaṃ purisindriyañca na uppajjati somanassindriyañca na uppajjati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti?

Vinā somanassena purisānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā somanassena na purisānaṃ upapajjantānaṃ tesaṃ somanassindriyañca na uppajjati purisindriyañca na uppajjati.

(Ka) yassa purisindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatīti?

Na purisānaṃ upekkhāya upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ purisindriyañcana uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti?

Vinā upekkhāya purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya na purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca na uppajjati purisindriyañca na uppajjati.

(Ka) yassa purisindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatīti?

Na purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana saddhindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti?

Ahetukānaṃ purisānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ na uppajjati, noca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ saddhindriyañca na uppajjati purisindriyañca na uppajjati.

(Ka) yassa purisindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti?

Na purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ purisindriyañcana uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana paññindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ purisānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃna purisānaṃ upapajjantānaṃ tesaṃ paññindriyañca na uppajjati purisindriyañca na uppajjati.

(Ka) yassa purisindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti?

Na purisānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatīti? Āmantā. (Purisindriyamūlakaṃ)

217. (Ka) yassa jīvitindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana somanassindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Vinā somanassena upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇetesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ somanassindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Ka) yassa jīvitindriyaṃ na uppajjati tassa upekkhindriyaṃ nauppajjatīti? Āmantā.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Vinā upekkhāya upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ upekkhindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Ka) yassa jīvitindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana saddhindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Ahetukānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ saddhindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Ka) yassa jīvitindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana paññindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃcavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ paññindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Ka) yassajīvitindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatīti?

Acittakānaṃ upapajjantānaṃ tesaṃ manindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ manindriyañca na uppajjati jīvitindriyañca na uppajjati. (Jīvitindriyamūlakaṃ)

218. (Ka) yassa somanassindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatīti?

Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttaupekkhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ somanassindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti?

Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttasomanassavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ upekkhindriyañca na uppajjati somanassindriyañca na uppajjati.

(Ka) yassa somanassindriyaṃ na uppajjati tassa saddhindriyaṃ nauppajjatīti?

Vinā somanassena sahetukānaṃ upapajjantānaṃ pavatte somanassavippayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttasaddhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ somanassindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassavā pana saddhindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti?

Pavatte saddhāvippayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttasomanassavippayuttacittassa uppādakkhaṇenirodhasamāpannānaṃ asaññasattānaṃ tesaṃ saddhindriyañca na uppajjati somanassindriyañca na uppajjati.

(Ka) yassa somanassindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti?

Vinā somanassena ñāṇasampayuttānaṃ upapajjantānaṃ pavatte somanassavippayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttañāṇavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ somanassindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana paññindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃsomanassena upapajjantānaṃ pavatte ñāṇavippayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttasomanassavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ paññindriyañca na uppajjati somanassindriyañca na uppajjati.

(Ka) yassa somanassindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti?

Vinā somanassena sacittakānaṃ upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇenirodhasamāpannānaṃ asaññasattānaṃ tesaṃ somanassindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatīti? Āmantā. (Somanassindriyamūlakaṃ)

219. (Ka) yassa upekkhindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatīti?

Vinā upekkhāya sahetukānaṃ upapajjantānaṃ pavatte upekkhāvippayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttasaddhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ upekkhindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana saddhindriyaṃ na uppajjati tassaupekkhindriyaṃ na uppajjatīti?

Ahetukānaṃ upekkhāya upapajjantānaṃ pavatte saddhāvippayuttaupekkhāsampayuttacittassa uppādakkhaṇetesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttaupekkhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ saddhindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Ka) yassa upekkhindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti?

Vinā upekkhāya ñāṇasampayuttānaṃ upapajjantānaṃ pavatte upekkhāvippayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttañāṇavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ upekkhindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassavā pana paññindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ upekkhāya upapajjantānaṃ pavatte ñāṇavippayuttaupekkhāsampayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttaupekkhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ paññindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Ka) yassaupekkhindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti?

Vinā upekkhāya sacittakānaṃ upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ upekkhindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatīti? Āmantā. (Upekkhindriyamūlakaṃ)

220. (Ka) yassa saddhindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana paññindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ sahetukānaṃ upapajjantānaṃ pavatte ñāṇavippayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttasaddhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ paññindriyañca na uppajjati saddhindriyañca na uppajjati.

(Ka) yassasaddhindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti?

Ahetukānaṃ sacittakānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ saddhindriyañca na uppajjati manindriyañcana uppajjati.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatīti? Āmantā. (Saddhindriyamūlakaṃ)

221. (Ka) yassa paññindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ sacittakānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ paññindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana manindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatīti? Āmantā. (Paññindriyamūlakaṃ)

(Ṅa) paccanīkaokāso

222. (Ka) yattha cakkhundriyaṃ na uppajjati tattha sotindriyaṃ na uppajjatīti? Āmantā.

(Kha) yattha vā pana sotindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatīti? Āmantā.

(Ka) yattha cakkhundriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatīti? Āmantā.

(Kha) yattha vā pana ghānindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatīti?

Rūpāvacaretattha ghānindriyaṃ na uppajjati, no ca tattha cakkhundriyaṃ na uppajjati. Asaññasatte arūpe tattha ghānindriyañca na uppajjati cakkhundriyañca na uppajjati. Yattha cakkhundriyaṃ na uppajjati tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjatīti? Āmantā.

Yattha vā pana purisindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatīti?

Rūpāvacare tattha purisindriyaṃna uppajjati, no ca tattha cakkhundriyaṃ na uppajjati. Asaññasatte arūpe tattha purisindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yattha cakkhundriyaṃ na uppajjati tattha jīvitindriyaṃ na uppajjatīti? Uppajjati.

(Kha) yattha vā pana jīvitindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatīti? Natthi.

(Ka) yattha cakkhundriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatīti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatīti? Āmantā.

(Ka) yatthacakkhundriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatīti?

Arūpe tattha cakkhundriyaṃ na uppajjati, no ca tattha upekkhindriyaṃ na uppajjati. Asaññasatte tattha cakkhundriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatīti? Āmantā.

Yattha cakkhundriyaṃ na uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjatīti?

Arūpetattha cakkhundriyaṃ na uppajjati, no ca tattha manindriyaṃ na uppajjati. Asaññasatte tattha cakkhundriyañca na uppajjati manindriyañca na uppajjati.

Yattha vā pana manindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatīti? Āmantā. (Cakkhundriyamūlakaṃ)

223. Yatthaghānindriyaṃ na uppajjati tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjatīti? Āmantā.

Yattha vā pana purisindriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatīti? Āmantā.

(Ka) yattha ghānindriyaṃ na uppajjati tattha jīvitindriyaṃ na uppajjatīti? Uppajjati.

(Kha) yattha vā pana jīvitindriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatīti? Natthi.

(Ka) yattha ghānindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatīti?

Rūpāvacare tattha ghānindriyaṃ na uppajjati, no ca tattha somanassindriyaṃ na uppajjati. Asaññasatte arūpe tattha ghānindriyañca na uppajjati somanassindriyañca na uppajjati.

(Kha) yattha vā pana somanassindriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatīti? Āmantā.

(Ka) yattha ghānindriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatīti?

Rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjati, no ca tattha upekkhindriyaṃ na uppajjati. Asaññasatte tattha ghānindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatīti? Āmantā.

Yattha ghānindriyaṃ na uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjatīti?

Rūpāvacare arūpāvacare tattha ghānindriyaṃna uppajjati, no ca tattha manindriyaṃ na uppajjati. Asaññasatte tattha ghānindriyañca na uppajjati manindriyañcana uppajjati. Yattha vā pana manindriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatīti? Āmantā. (Ghānindriyamūlakaṃ)

224. (Ka) yatthaitthindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatīti? Āmantā.

(Kha) yattha vā pana purisindriyaṃ na uppajjati tattha itthindriyaṃ na uppajjatīti? Āmantā …pe….

225. (Ka) yattha purisindriyaṃ na uppajjati tattha jīvitindriyaṃ na uppajjatīti? Uppajjati.

(Kha) yattha vā pana jīvitindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatīti? Natthi.

(Ka) yattha purisindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatīti?

Rūpāvacare tattha purisindriyaṃ na uppajjati, no ca tattha somanassindriyaṃ na uppajjati. Asaññasatte arūpe tattha purisindriyañca na uppajjati somanassindriyañca na uppajjati.

(Kha) yattha vā pana somanassindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatīti? Āmantā.

(Ka) yattha purisindriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatīti?

Rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjati, no ca tattha upekkhindriyaṃ na uppajjati. Asaññasatte tattha purisindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yatthavā pana upekkhindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatīti? Āmantā.

Yattha purisindriyaṃ na uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjatīti?

Rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjati, no ca tattha manindriyaṃ na uppajjati. Asaññasatte tattha purisindriyañca na uppajjatimanindriyañca na uppajjati. Yattha vā pana manindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatīti? Āmantā. (Purisindriyamūlakaṃ)

226. (Ka) yattha jīvitindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatīti? Natthi.

(Kha) yattha vā pana somanassindriyaṃ na uppajjati tattha jīvitindriyaṃ na uppajjatīti? Uppajjati.

Yattha jīvitindriyaṃ na uppajjati tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjatīti? Natthi.

Yattha vā pana manindriyaṃ na uppajjati tattha jīvitindriyaṃ na uppajjatīti? Uppajjati. (Jīvitindriyamūlakaṃ)

227. (Ka) yatthasomanassindriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatīti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatīti? Āmantā.

Yattha somanassindriyaṃ na uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjatīti? Āmantā.

Yattha vā pana manindriyaṃna uppajjati tattha somanassindriyaṃ na uppajjatīti? Āmantā. (Somanassindriyamūlakaṃ)

228. Yattha upekkhindriyaṃ na uppajjati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjatīti? Āmantā.

Yattha vā pana manindriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatīti? Āmantā. (Upekkhindriyamūlakaṃ)

229. Yatthasaddhindriyaṃ na uppajjati tattha paññindriyaṃ…pe… manindriyaṃ na uppajjatīti? Āmantā.

Yattha vā pana manindriyaṃ na uppajjati tattha saddhindriyaṃ na uppajjatīti? Āmantā. (Saddhindriyamūlakaṃ)

230. (Ka) yattha paññindriyaṃ na uppajjati tattha manindriyaṃ na uppajjatīti? Āmantā.

(Kha) yattha vā pana manindriyaṃ na uppajjati tattha paññindriyaṃ na uppajjatīti? Āmantā. (Paññindriyamūlakaṃ)

(Ca) paccanīkapuggalokāsā

231. (Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha sotindriyaṃ na uppajjatīti?

Acakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha sotindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati sotindriyañca na uppajjati.

(Kha) yassa vā pana yattha sotindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti?

Asotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ asotakānaṃ acakkhukānaṃ upapajjantānaṃtesaṃ tattha sotindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatīti?

Acakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ nauppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati ghānindriyañca na uppajjati.

(Kha) yassa vā pana yattha ghānindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti?

Aghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatīti?

Acakkhukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha cakkhundriyaṃ na uppajjati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati itthindriyañca na uppajjati.

(Kha) yassa vā pana yattha itthindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti?

Na itthīnaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃna uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti?

Acakkhukānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati purisindriyañca na uppajjati.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti?

Na purisānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃna purisānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati jīvitindriyañca na uppajjati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti? Āmantā.

(Ka) yassayattha cakkhundriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti?

Vinā somanassena sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā somanassena acakkhukānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti?

Acakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti?

Vinā upekkhāya sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃna uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya acakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha saddhindriyaṃna uppajjatīti?

Acakkhukānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti?

Ahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca na uppajjati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti?

Acakkhukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ na uppajjatitassa tattha cakkhundriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañcana uppajjati cakkhundriyañca na uppajjati.

(Ka) yassayattha cakkhundriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatīti?

Acakkhukānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatīti? Āmantā. (Cakkhundriyamūlakaṃ)

232. (Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatīti?

Aghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha ghānindriyaṃ na uppajjati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati itthindriyañca na uppajjati.

(Kha) yassa vā pana yattha itthindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatīti?

Na itthīnaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti?

Aghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃna uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati purisindriyañca na uppajjati.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatīti?

Na purisānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ napurisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃtattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha ghānindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatīti?

Aghānakānaṃ somanassena upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati somanassindriyañca na uppajjati.

(Kha) yassa vā pana yattha somanassindriyaṃ nauppajjati tassa tattha ghānindriyaṃ na uppajjatīti?

Vinā somanassena saghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā somanassena aghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti?

Aghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃaghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatīti?

Vinā upekkhāya saghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatīti?

Aghānakānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ ahetukānaṃ upapajjantānaṃ tesaṃtattha ghānindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatīti?

Ahetukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassayattha ghānindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti?

Aghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ aghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassavā pana yattha paññindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca na uppajjati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatīti?

Aghānakānaṃ sacittakānaṃ upapajjantānaṃ tesaṃtattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatīti? Āmantā. (Ghānindriyamūlakaṃ)

233. (Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti?

Purisānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati purisindriyañca na uppajjati.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatīti?

Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha purisindriyaṃ na uppajjati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Na itthīnaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no catesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha itthindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjati tassatattha itthindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatīti?

Na itthīnaṃ somanassena upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati somanassindriyañca na uppajjati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatīti?

Vinā somanassena itthīnaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyaṃ na uppajjati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā somanassena na itthīnaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti?

Na itthīnaṃ upekkhāya upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatīti?

Vinā upekkhāya itthīnaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyaṃ na uppajjati, no ca tāsaṃtattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vināupekkhāya na itthīnaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatīti?

Na itthīnaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatīti?

Ahetukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha saddhindriyaṃ na uppajjati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti?

Na itthīnaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na itthīnaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ itthīnaṃ upapajjantīnaṃtāsaṃ tattha paññindriyaṃ na uppajjati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca na uppajjati itthindriyañca na uppajjati.

(Ka) yassayattha itthindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatīti?

Na itthīnaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatīti? Āmantā. (Itthindriyamūlakaṃ)

234. (Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Na purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha purisindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatīti?

Na purisānaṃ somanassena upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ nauppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati somanassindriyañca na uppajjati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti?

Vinā somanassena purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā somanassena na purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca na uppajjati purisindriyañca na uppajjati.

(Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti?

Napurisānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti?

Vinā upekkhāya purisānaṃ upapajjantānaṃ tesaṃtattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya na purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca na uppajjati purisindriyañca na uppajjati.

(Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha saddhindriyaṃna uppajjatīti?

Na purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ na purisānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti?

Ahetukānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca na uppajjati purisindriyañca na uppajjati.

(Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti?

Na purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃcavantānaṃ na purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca na uppajjati purisindriyañca na uppajjati.

(Ka) yassayattha purisindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatīti?

Na purisānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatīti? Āmantā. (Purisindriyamūlakaṃ)

235. (Ka) yassa yattha jīvitindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Vinā somanassena upapajjantānaṃ pavattesomanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha somanassindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Ka) yassayattha jīvitindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Vinā upekkhāya upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tatthajīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha upekkhindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Ka) yassa yattha jīvitindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Ahetukānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha saddhindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Ka) yassa yattha jīvitindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha paññindriyañca na uppajjati jīvitindriyañca na uppajjati.

(Ka) yassa yattha jīvitindriyaṃ na uppajjati tassa tattha manindriyaṃna uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatīti?

Acittakānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ pavatte cittassabhaṅgakkhaṇe tesaṃ tattha manindriyañca na uppajjati jīvitindriyañca na uppajjati. (Jīvitindriyamūlakaṃ)

236. (Ka) yassayattha somanassindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti?

Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttaupekkhāvippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatīti?

Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttasomanassavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati somanassindriyañca na uppajjati.

(Ka) yassayattha somanassindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatīti?

Vinā somanassena sahetukānaṃ upapajjantānaṃ pavatte somanassavippayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttasaddhāvippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatīti?

Pavatte saddhāvippayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃtattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttasomanassavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati somanassindriyañca na uppajjati.

(Ka) yassa yattha somanassindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti?

Vinā somanassena ñāṇasampayuttānaṃ upapajjantānaṃ pavatte somanassavippayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttañāṇavippayuttacittassa uppādakkhaṇe asaññasattānaṃtesaṃ tattha somanassindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha somanassindriyaṃna uppajjatīti?

Ñāṇavippayuttānaṃ somanassena upapajjantānaṃ pavatte ñāṇavippayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttasomanassavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati somanassindriyañca na uppajjati.

(Ka) yassa yattha somanassindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatīti?

Vinā somanassena sacittakānaṃ upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassavā pana yattha manindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatīti? Āmantā. (Somanassindriyamūlakaṃ)

237. (Ka) yassa yattha upekkhindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatīti?

Vinā upekkhāya sahetukānaṃ upapajjantānaṃ pavatte upekkhāvippayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃtattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttasaddhāvippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati saddhindriyañca na uppajjati.

(Kha) yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti?

Ahetukānaṃ upekkhāya upapajjantānaṃ pavatte saddhāvippayuttaupekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttaupekkhāvippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Ka) yassa yattha upekkhindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti?

Vinā upekkhāya ñāṇasampayuttānaṃ upapajjantānaṃ pavatte upekkhāvippayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttañāṇavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tatthaupekkhindriyañca na uppajjati paññindriyañca na uppajjati.

(Kha) yassavā pana yattha paññindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ upekkhāya upapajjantānaṃ pavatteñāṇavippayuttaupekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttaupekkhāvippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati upekkhindriyañca na uppajjati.

(Ka) yassa yattha upekkhindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatīti?

Vinā upekkhāya sacittakānaṃ upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatīti? Āmantā. (Upekkhindriyamūlakaṃ)

238. (Ka) yassa yattha saddhindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti? Āmantā.

(Kha) yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ sahetukānaṃ upapajjantānaṃ pavatte ñāṇavippayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttasaddhāvippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati saddhindriyañca na uppajjati.

(Ka) yassayattha saddhindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatīti?

Ahetukānaṃ sacittakānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassauppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatīti? Āmantā. (Saddhindriyamūlakaṃ)

239. (Ka) yassa yattha paññindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatīti?

Ñāṇavippayuttānaṃ sacittakānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tatthamanindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati manindriyañca na uppajjati.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatīti? Āmantā. (Paññindriyamūlakaṃ)

(2) Atītavāro

(Ka) anulomapuggalo

240. (Ka) yassa cakkhundriyaṃ uppajjittha tassa sotindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana sotindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjittha tassa ghānindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassavā pana ghānindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana purisindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjittha tassa somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana somanassindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana upekkhindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthāti? Āmantā. (Cakkhundriyamūlakaṃ)

241. Yassaghānindriyaṃ…pe… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… somanassindriyaṃ… upekkhindriyaṃ… saddhindriyaṃ… paññindriyaṃ uppajjittha tassa manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa paññindriyaṃ uppajjitthāti? Āmantā.

(Kha) anulomaokāso

242. (Ka) yatthacakkhundriyaṃ uppajjittha tattha sotindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana sotindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yattha cakkhundriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacare tattha cakkhundriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha cakkhundriyañca uppajjittha ghānindriyañca uppajjittha.

(Kha) yattha vā pana ghānindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

Yattha cakkhundriyaṃ uppajjittha tattha itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti?

Rūpāvacare tattha cakkhundriyaṃ uppajjittha, no ca tattha purisindriyaṃ uppajjittha. Kāmāvacare tattha cakkhundriyañca uppajjittha purisindriyañca uppajjittha.

(Kha) yattha vā pana purisindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yattha cakkhundriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthāti?

Asaññasatte arūpe tattha jīvitindriyaṃuppajjittha, no ca tattha cakkhundriyaṃ uppajjittha. Pañcavokāre tattha jīvitindriyañca uppajjittha cakkhundriyañca uppajjittha.

(Ka) yatthacakkhundriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yattha cakkhundriyaṃ uppajjittha tattha upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthāti?

Arūpe tattha upekkhindriyaṃ uppajjittha, no ca tattha cakkhundriyaṃ uppajjittha. Pañcavokāre tattha upekkhindriyañca uppajjittha cakkhundriyañca uppajjittha.

Yattha cakkhundriyaṃ uppajjittha tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthāti?

Arūpe tattha manindriyaṃ uppajjittha, no ca tattha cakkhundriyaṃ uppajjittha. Pañcavokāre tattha manindriyañca uppajjittha cakkhundriyañca uppajjittha. (Cakkhundriyamūlakaṃ)

243. Yatthaghānindriyaṃ uppajjittha tattha itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti? Āmantā.

Yattha vā pana purisindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthāti? Āmantā.

(Ka) yattha ghānindriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjittha, no ca tattha ghānindriyaṃuppajjittha. Kāmāvacare tattha jīvitindriyañca uppajjittha ghānindriyañca uppajjittha.

(Ka) yattha ghānindriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacare tattha somanassindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha somanassindriyañca uppajjittha ghānindriyañca uppajjittha.

(Ka) yattha ghānindriyaṃ uppajjittha tattha upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha upekkhindriyañca uppajjittha ghānindriyañca uppajjittha.

(Ka) yattha ghānindriyaṃ uppajjittha tattha saddhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana saddhindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacare arūpāvacare tattha saddhindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha saddhindriyañca uppajjittha ghānindriyañca uppajjittha. Yatthaghānindriyaṃ uppajjittha tattha paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacare arūpāvacare tattha manindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha manindriyañca uppajjittha ghānindriyañca uppajjittha. (Ghānindriyamūlakaṃ)

244. (Ka) yattha itthindriyaṃ uppajjittha tattha purisindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana purisindriyaṃ uppajjittha tattha itthindriyaṃ uppajjitthāti? Āmantā …pe….

245. (Ka) yatthapurisindriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjittha tattha purisindriyaṃ uppajjitthāti?

Rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjittha, no ca tattha purisindriyaṃ uppajjittha. Kāmāvacare tattha jīvitindriyañca uppajjittha purisindriyañca uppajjittha.

(Ka) yattha purisindriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjittha tattha purisindriyaṃ uppajjitthāti?

Rūpāvacare tattha somanassindriyaṃ uppajjittha, no ca tattha purisindriyaṃ uppajjittha. Kāmāvacare tattha somanassindriyañca uppajjittha purisindriyañca uppajjittha.

Yatthapurisindriyaṃ uppajjittha tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha purisindriyaṃ uppajjitthāti?

Rūpāvacare arūpāvacare tattha manindriyaṃ uppajjittha, no ca tattha purisindriyaṃ uppajjittha. Kāmāvacare tattha manindriyañca uppajjittha purisindriyañca uppajjittha. (Purisindriyamūlakaṃ)

246. (Ka) yattha jīvitindriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthāti?

Asaññasatte tattha jīvitindriyaṃ uppajjittha, no ca tattha somanassindriyaṃ uppajjittha. Catuvokāre pañcavokāre tattha jīvitindriyañca uppajjittha somanassindriyañca uppajjittha.

(Kha) yatthavā pana somanassindriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

Yattha jīvitindriyaṃ uppajjittha tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti?

Asaññasatte tattha jīvitindriyaṃ uppajjittha, no ca tattha manindriyaṃ uppajjittha. Catuvokāre pañcavokāre tattha jīvitindriyañca uppajjittha manindriyañca uppajjittha.

Yattha vā pana manindriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthāti? Āmantā. (Jīvitindriyamūlakaṃ)

247. (Ka) yattha somanassindriyaṃ uppajjittha tattha upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjitthatattha somanassindriyaṃ uppajjitthāti? Āmantā.

Yatthasomanassindriyaṃ uppajjittha tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthāti? Āmantā. (Somanassindriyamūlakaṃ)

248. Yattha upekkhindriyaṃ uppajjittha tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha upekkhindriyaṃ uppajjitthāti? Āmantā. (Upekkhindriyamūlakaṃ)

249. Yatthasaddhindriyaṃ uppajjittha tattha paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha saddhindriyaṃ uppajjitthāti? Āmantā. (Saddhindriyamūlakaṃ)

250. (Ka) yattha paññindriyaṃ uppajjittha tattha manindriyaṃ uppajjitthāti? Āmantā.

(Kha) yattha vā pana manindriyaṃ uppajjittha tattha paññindriyaṃ uppajjitthāti? Āmantā. (Paññindriyamūlakaṃ)

(Ga) anulomapuggalokāsā

251. (Ka) yassa yattha cakkhundriyaṃ uppajjittha tassa tattha sotindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha sotindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃtattha cakkhundriyañca uppajjittha ghānindriyañca uppajjittha.

(Kha) yassa vā pana yattha ghānindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjittha purisindriyañca uppajjittha.

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassayattha cakkhundriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha cakkhundriyaṃuppajjitthāti?

Asaññasattānaṃ arūpānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha cakkhundriyañca uppajjittha.

(Ka) yassa yattha cakkhundriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha upekkhindriyaṃuppajjittha tassa tattha cakkhundriyaṃ uppajjitthāti?

Arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjittha cakkhundriyañca uppajjittha.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthāti?

Arūpānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjittha cakkhundriyañca uppajjittha. (Cakkhundriyamūlakaṃ)

252. Yassayattha ghānindriyaṃ uppajjittha tassa tattha itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha ghānindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjittha ghānindriyañca uppajjittha.

(Ka) yassa yattha ghānindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃtattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃtesaṃ tattha somanassindriyañca uppajjittha ghānindriyañca uppajjittha.

(Ka) yassa yattha ghānindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjittha ghānindriyañca uppajjittha.

(Ka) yassa yattha ghānindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassavā pana yattha saddhindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha saddhindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha saddhindriyañca uppajjittha ghānindriyañca uppajjittha.

Yassayattha ghānindriyaṃ uppajjittha tassa tattha paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjittha ghānindriyañca uppajjittha. (Ghānindriyamūlakaṃ)

253. (Ka) yassa yattha itthindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjitthāti? Āmantā …pe….

254. (Ka) yassa yattha purisindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjittha purisindriyañca uppajjittha.

(Ka) yassa yattha purisindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassavā pana yattha somanassindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, noca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañcauppajjittha purisindriyañca uppajjittha.

Yassa yattha purisindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjittha purisindriyañca uppajjittha. (Purisindriyamūlakaṃ)

255. (Ka) yassa yattha jīvitindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha somanassindriyañca uppajjittha.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha jīvitindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthāti?

Asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha upekkhindriyañca uppajjittha.

(Kha) yassavā pana yattha upekkhindriyaṃ uppajjitthatassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ uppajjitthāti?

Asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha paññindriyaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha paññindriyañca uppajjittha.

(Kha) yassa vā pana yattha paññindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha jīvitindriyaṃ uppajjittha tassa tattha manindriyaṃ uppajjitthāti?

Asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha manindriyañca uppajjittha.

(Kha) yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā. (Jīvitindriyamūlakaṃ)

256. (Ka) yassayattha somanassindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjitthasomanassindriyañca uppajjittha.

Yassayattha somanassindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyaṃ ca uppajjittha somanassindriyañca uppajjittha. (Somanassindriyamūlakaṃ)

257. (Ka) yassa yattha upekkhindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthāti? Āmantā. (Upekkhindriyamūlakaṃ)

258. Yassa yattha saddhindriyaṃ uppajjittha tassa tattha paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjitthāti? Āmantā. (Saddhindriyamūlakaṃ)

259. (Ka) yassa yattha paññindriyaṃ uppajjittha tassa tattha manindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha paññindriyaṃ uppajjitthāti? Āmantā. (Paññindriyamūlakaṃ)

(Gha) paccanīkapuggalo

260. (Ka) yassa cakkhundriyaṃ na uppajjittha tassa sotindriyaṃ nauppajjitthāti? Natthi.

(Kha) yassa vā pana sotindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti? Natthi.

(Ka) yassacakkhundriyaṃ na uppajjittha tassa ghānindriyaṃ na uppajjitthāti? Natthi.

(Kha) yassa vā pana ghānindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti? Natthi.

Yassacakkhundriyaṃ na uppajjittha tassa itthindriyaṃ…pe… purisindriyaṃ na uppajjitthāti? Natthi.

Yassa vā pana purisindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti? Natthi.

(Ka) yassa cakkhundriyaṃ na uppajjittha tassa jīvitindriyaṃ na uppajjitthāti? Natthi.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti? Natthi.

(Ka) yassa cakkhundriyaṃ na uppajjittha tassa somanassindriyaṃ na uppajjitthāti? Natthi.

(Kha) yassa vā pana somanassindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti? Natthi.

(Ka) yassa cakkhundriyaṃ na uppajjittha tassa upekkhindriyaṃ na uppajjitthāti? Natthi.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti? Natthi.

Yassa cakkhundriyaṃ na uppajjittha tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Natthi.

Yassa vā pana manindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti? Natthi. (Cakkhundriyamūlakaṃ)

261. Yassaghānindriyaṃ na uppajjittha tassa itthindriyaṃ…pe… purisindriyaṃ… jīvitindriyaṃ… somanassindriyaṃ… upekkhindriyaṃ… saddhindriyaṃ… paññindriyaṃ… manindriyaṃ na uppajjitthāti? Natthi.

Yassa vā pana manindriyaṃ na uppajjittha tassa ghānindriyaṃ na uppajjitthāti? Natthi …pe….

262. (Ka) yassa paññindriyaṃ na uppajjittha tassa manindriyaṃ na uppajjitthāti? Natthi.

(Kha) yassa vā pana manindriyaṃ na uppajjittha tassa paññindriyaṃ na uppajjitthāti? Natthi. (Paññindriyamūlakaṃ)

(Ṅa) paccanīkaokāso

263. (Ka) yattha cakkhundriyaṃ na uppajjittha tattha sotindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yattha vā pana sotindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti? Āmantā.

(Ka) yattha cakkhundriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yattha vā pana ghānindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti?

Rūpāvacare tatthaghānindriyaṃ na uppajjittha, no ca tattha cakkhundriyaṃ na uppajjittha. Asaññasatte arūpe tattha ghānindriyañca na uppajjittha cakkhundriyañca na uppajjittha. Yattha cakkhundriyaṃ na uppajjittha tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjitthāti? Āmantā.

Yattha vā pana purisindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti?

Rūpāvacaretattha purisindriyaṃ na uppajjittha, no ca tattha cakkhundriyaṃ na uppajjittha. Asaññasattearūpe tattha purisindriyañca na uppajjittha cakkhundriyañca na uppajjittha.

(Ka) yattha cakkhundriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana jīvitindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti? Natthi.

(Ka) yattha cakkhundriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti? Āmantā.

(Ka) yattha cakkhundriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthāti?

Arūpe tattha cakkhundriyaṃ na uppajjittha, no ca tattha upekkhindriyaṃ na uppajjittha. Asaññasatte tattha cakkhundriyañca na uppajjittha upekkhindriyañca na uppajjittha.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti? Āmantā.

Yattha cakkhundriyaṃ na uppajjittha tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Arūpe tattha cakkhundriyaṃ na uppajjittha, no ca tattha manindriyaṃ na uppajjittha. Asaññasatte tattha cakkhundriyañca na uppajjittha manindriyañca na uppajjittha.

Yattha vā pana manindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti? Āmantā. (Cakkhundriyamūlakaṃ)

264. Yatthaghānindriyaṃ na uppajjittha tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjitthāti? Āmantā.

Yattha vā pana purisindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

(Ka) yatthaghānindriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana jīvitindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthāti? Natthi.

(Ka) yattha ghānindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthāti?

Rūpāvacare tattha ghānindriyaṃ na uppajjittha, no ca tattha somanassindriyaṃ nauppajjittha. Asaññasatte arūpe tattha ghānindriyañca na uppajjittha somanassindriyañca na uppajjittha.

(Kha) yattha vā pana somanassindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

(Ka) yattha ghānindriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthāti?

Rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjittha, no ca tattha upekkhindriyaṃ na uppajjittha. Asaññasatte tattha ghānindriyañca na uppajjittha upekkhindriyañca na uppajjittha.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

Yattha ghānindriyaṃ na uppajjittha tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Rūpāvacare arūpāvacare tatthaghānindriyaṃ na uppajjittha, no ca tattha manindriyaṃ na uppajjittha. Asaññasatte tattha ghānindriyañca na uppajjittha manindriyañca na uppajjittha.

Yattha vā pana manindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthāti? Āmantā. (Ghānindriyamūlakaṃ)

265. (Ka) yattha itthindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yatthavā pana purisindriyaṃ na uppajjittha tattha itthindriyaṃ na uppajjitthāti? Āmantā …pe….

266. (Ka) yattha purisindriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana jīvitindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthāti? Natthi.

(Ka) yattha purisindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthāti?

Rūpāvacare tattha purisindriyaṃ na uppajjittha, no ca tattha somanassindriyaṃ na uppajjittha. Asaññasatte arūpe tattha purisindriyañca na uppajjittha somanassindriyañca na uppajjittha.

(Kha) yattha vā pana somanassindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthāti? Āmantā.

(Ka) yattha purisindriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthāti?

Rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjittha, no ca tattha upekkhindriyaṃ na uppajjittha. Asaññasatte tattha purisindriyañca na uppajjittha upekkhindriyañca nauppajjittha.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthāti? Āmantā.

Yatthapurisindriyaṃ na uppajjittha tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjittha, no ca tattha manindriyaṃ na uppajjittha. Asaññasatte tattha purisindriyañca na uppajjittha manindriyañca na uppajjittha.

Yattha vā pana manindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthāti? Āmantā. (Purisindriyamūlakaṃ)

267. (Ka) yatthajīvitindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthāti? Natthi.

(Kha) yattha vā pana somanassindriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthāti? Uppajjittha.

Yattha jīvitindriyaṃ na uppajjittha tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Natthi.

Yattha vā pana manindriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthāti? Uppajjittha. (Jīvitindriyamūlakaṃ)

268. (Ka) yattha somanassindriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthāti? Āmantā.

Yattha somanassindriyaṃ na uppajjittha tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Āmantā.

Yattha vāpana manindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthāti? Āmantā. (Somanassindriyamūlakaṃ)

269. Yattha upekkhindriyaṃ na uppajjittha tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Āmantā.

Yattha vā pana manindriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthāti? Āmantā. (Upekkhindriyamūlakaṃ)

270. Yattha saddhindriyaṃ na uppajjittha tattha paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Āmantā.

Yattha vā pana manindriyaṃ na uppajjittha tattha saddhindriyaṃ na uppajjitthāti? Āmantā. (Saddhindriyamūlakaṃ)

271. (Ka) yattha paññindriyaṃ na uppajjittha tattha manindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yattha vā pana manindriyaṃ na uppajjittha tattha paññindriyaṃ na uppajjitthāti? Āmantā. (Paññindriyamūlakaṃ)

(Ca) paccanīkapuggalokāsā

272. (Ka) yassayattha cakkhundriyaṃ na uppajjittha tassa tattha sotindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha sotindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha ghānindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tatthacakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjittha cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjitthāti? Āmantā.

Yassa vā pana yattha purisindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjittha cakkhundriyañca na uppajjittha.

(Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthāti?

Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha jīvitindriyañca na uppajjittha.

(Kha) yassavā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti? Āmantā.

(Ka) yassayattha cakkhundriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjitthāti?

Arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha upekkhindriyañca na uppajjittha.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti? Āmantā.

Yassayattha cakkhundriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti? Āmantā. (Cakkhundriyamūlakaṃ)

273. Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjitthāti? Āmantā.

Yassa vā pana yattha purisindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

(Ka) yassayattha ghānindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tattha ghānindriyañca na uppajjittha jīvitindriyañca na uppajjittha.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

(Ka) yassayattha ghānindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjittha somanassindriyañca na uppajjittha.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

(Ka) yassa yattha ghānindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjittha upekkhindriyañca na uppajjittha.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthāti? Āmantā.

Yassayattha ghānindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjittha manindriyañca na uppajjittha.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthāti? Āmantā. (Ghānindriyamūlakaṃ)

274. (Ka) yassayattha itthindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjitthāti? Āmantā …pe….

275. (Ka) yassa yattha purisindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tattha purisindriyañca na uppajjittha jīvitindriyañca na uppajjittha.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthāti? Āmantā.

(Ka) yassa yattha purisindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāsānaṃasaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjittha somanassindriyañca na uppajjittha.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthāti? Āmantā.

(Ka) yassa yattha purisindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjittha upekkhindriyañca na uppajjittha.

(Kha) yassavā pana yattha upekkhindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthāti? Āmantā.

Yassa yattha purisindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjittha manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthāti? Āmantā. (Purisindriyamūlakaṃ)

276. (Ka) yassa yattha jīvitindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yassa vā pana yatthasomanassindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāneasaññasattānaṃ tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca na uppajjittha jīvitindriyañca na uppajjittha.

Yassa yattha jīvitindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthāti?

Asaññasattānaṃ tesaṃ tattha manindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa uppādakkhaṇetesaṃ tattha manindriyañca na uppajjittha jīvitindriyañca na uppajjittha. (Jīvitindriyamūlakaṃ)

277. Yassa yattha somanassindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjittha manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha somanassindriyaṃna uppajjitthāti? Āmantā. (Somanassindriyamūlakaṃ)

278. Yassa yattha upekkhindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjitthāti? Āmantā. (Upekkhindriyamūlakaṃ)

279. Yassa yattha saddhindriyaṃ na uppajjittha tassa tattha paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ na uppajjitthāti? Āmantā. (Saddhindriyamūlakaṃ)

280. (Ka) yassa yattha paññindriyaṃ na uppajjittha tassa tattha manindriyaṃ na uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha paññindriyaṃ na uppajjitthāti? Āmantā. (Paññindriyamūlakaṃ)

(3) Anāgatavāro

(Ka) anulomapuggalo

281. (Ka) yassacakkhundriyaṃ uppajjissati tassa sotindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana sotindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃtesaṃ cakkhundriyañca uppajjissati ghānindriyañca uppajjissati.

(Kha) yassa vā pana ghānindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjissati itthindriyañca uppajjissati.

(Kha) yassa vā pana itthindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjissati purisindriyañca uppajjissati.

(Kha) yassavā pana purisindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatīti?

Ye arūpaṃ upapajjitvā parinibbāyissantitesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjissati cakkhundriyañca uppajjissati.

(Ka) yassa cakkhundriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatīti?

Ye sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatīti?

Ye sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatīti?

Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjissati. Itaresaṃ tesaṃ upekkhindriyañca uppajjissati cakkhundriyañca uppajjissati.

Yassacakkhundriyaṃ uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃuppajjissati tassa cakkhundriyaṃ uppajjissatīti?

Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjissati. Itaresaṃ tesaṃ manindriyañca uppajjissati cakkhundriyañca uppajjissati. (Cakkhundriyamūlakaṃ)

282. (Ka) yassa ghānindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjissati itthindriyañca uppajjissati.

(Kha) yassa vā pana itthindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa ghānindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ ghānindriyaṃ uppajjissati, no ca tāsaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjissati purisindriyañca uppajjissati.

(Kha) yassa vā pana purisindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa ghānindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatīti?

Yerūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃghānindriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjissati ghānindriyañca uppajjissati.

(Ka) yassa ghānindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatīti?

Ye saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ tesaṃ somanassindriyañca uppajjissati ghānindriyañca uppajjissati.

(Ka) yassa ghānindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatīti?

Ye saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ tesaṃ upekkhindriyañca uppajjissati ghānindriyañca uppajjissati.

Yassaghānindriyaṃ uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatīti?

Yerūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ tesaṃ manindriyañca uppajjissati ghānindriyañca uppajjissati. (Ghānindriyamūlakaṃ)

283. (Ka) yassa itthindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ itthindriyaṃ uppajjissati, no ca tāsaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjissati purisindriyañca uppajjissati.

(Kha) yassa vā pana purisindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatīti?

Ye purisā etenevabhāvena katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ purisindriyañca uppajjissati itthindriyañca uppajjissati.

(Ka) yassa itthindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ jīvitindriyaṃ uppajjissati, noca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjissati itthindriyañca uppajjissati.

(Ka) yassa itthindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tāsaṃ itthindriyaṃ uppajjissati, no ca tāsaṃsomanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ somanassindriyañca uppajjissati itthindriyañca uppajjissati.

(Ka) yassa itthindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tāsaṃ itthindriyaṃ uppajjissati, no ca tāsaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisāeteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ upekkhindriyañca uppajjissati itthindriyañca uppajjissati.

Yassaitthindriyaṃ uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ manindriyaṃuppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ manindriyañca uppajjissati itthindriyañca uppajjissati. (Itthindriyamūlakaṃ)

284. (Ka) yassa purisindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjissati purisindriyañca uppajjissati.

(Ka) yassa purisindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā upekkhāyaupapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ purisindriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ somanassindriyañca uppajjissati purisindriyañca uppajjissati.

(Ka) yassa purisindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ purisindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassavā pana upekkhindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāyaupapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ upekkhindriyañca uppajjissati purisindriyañca uppajjissati.

Yassapurisindriyaṃ uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ manindriyañca uppajjissati purisindriyañca uppajjissati. (Purisindriyamūlakaṃ)

285. (Ka) yassa jīvitindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa jīvitindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatīti?

Yassacittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatīti? Āmantā.

Yassa jīvitindriyaṃ uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe…manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatīti? Āmantā. (Jīvitindriyamūlakaṃ)

286. (Ka) yassa somanassindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ somanassindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa somanassindriyaṃuppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ upekkhindriyañca uppajjissati somanassindriyañca uppajjissati.

Yassa somanassindriyaṃ uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatīti?

Yassacittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ manindriyañca uppajjissati somanassindriyañca uppajjissati. (Somanassindriyamūlakaṃ)

287. Yassaupekkhindriyaṃ uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ manindriyañca uppajjissati upekkhindriyañca uppajjissati. (Upekkhindriyamūlakaṃ)

288. Yassa saddhindriyaṃ uppajjissati tassa paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa saddhindriyaṃ uppajjissatīti? Āmantā. (Saddhindriyamūlakaṃ)

289. (Ka) yassa paññindriyaṃ uppajjissati tassa manindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjissati tassa paññindriyaṃ uppajjissatīti? Āmantā. (Paññindriyamūlakaṃ)

(Kha) anulomaokāso

290. (Ka) yattha cakkhundriyaṃ uppajjissati tattha sotindriyaṃ uppajjissatīti? Āmantā.

(Kha) yatthavā pana sotindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yatthacakkhundriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacare tattha cakkhundriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāmāvacare tattha cakkhundriyañca uppajjissati ghānindriyañca uppajjissati.

(Kha) yattha vā pana ghānindriyaṃuppajjissati tattha cakkhundriyaṃ uppajjissatīti? Āmantā.

Yattha cakkhundriyaṃ uppajjissati tattha itthindriyaṃ…pe… purisindriyaṃ uppajjissatīti?

Rūpāvacare tattha cakkhundriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha cakkhundriyañca uppajjissati purisindriyañca uppajjissati.

Yattha vā pana purisindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yattha cakkhundriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatīti?

Asaññasatte arūpe tattha jīvitindriyaṃ uppajjissati, no ca tattha cakkhundriyaṃ uppajjissati. Pañcavokāre tattha jīvitindriyañca uppajjissati cakkhundriyañca uppajjissati.

(Ka) yattha cakkhundriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yatthacakkhundriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatīti?

Arūpe tattha upekkhindriyaṃ uppajjissati, no ca tattha cakkhundriyaṃ uppajjissati. Pañcavokāretattha upekkhindriyañca uppajjissati cakkhundriyañca uppajjissati.

Yattha cakkhundriyaṃ uppajjissati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatīti?

Arūpe tattha manindriyaṃ uppajjissati, no ca tattha cakkhundriyaṃ uppajjissati. Pañcavokāre tattha manindriyañca uppajjissati cakkhundriyañca uppajjissati. (Cakkhundriyamūlakaṃ)

291. Yattha ghānindriyaṃ uppajjissati tattha itthindriyaṃ…pe… purisindriyaṃ uppajjissatīti? Āmantā.

Yattha vā pana purisindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatīti? Āmantā.

(Ka) yatthaghānindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāmāvacare tattha jīvitindriyañca uppajjissati ghānindriyañca uppajjissati.

(Ka) yatthaghānindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacare tattha somanassindriyaṃuppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāmāvacare tattha somanassindriyañca uppajjissati ghānindriyañca uppajjissati.

(Ka) yattha ghānindriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāmāvacare tattha upekkhindriyañca uppajjissati ghānindriyañca uppajjissati.

Yattha ghānindriyaṃ uppajjissati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacare arūpāvacare tattha manindriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāmāvacare tattha manindriyañca uppajjissati ghānindriyañca uppajjissati. (Ghānindriyamūlakaṃ)

292. (Ka) yattha itthindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana purisindriyaṃ uppajjissati tattha itthindriyaṃ uppajjissatīti? Āmantā …pe….

293. (Ka) yattha purisindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana jīvitindriyaṃ uppajjissatitattha purisindriyaṃ uppajjissatīti?

Rūpāvacarearūpāvacare tattha jīvitindriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha jīvitindriyañca uppajjissati purisindriyañca uppajjissati.

(Ka) yatthapurisindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatīti?

Rūpāvacare tattha somanassindriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha somanassindriyañca uppajjissati purisindriyañca uppajjissati.

(Kha) yattha purisindriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana upekkhindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatīti?

Rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha upekkhindriyañca uppajjissati purisindriyañca uppajjissati.

Yattha purisindriyaṃ uppajjissati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatīti?

Rūpāvacare arūpāvacare tattha manindriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha manindriyañca uppajjissati purisindriyañca uppajjissati. (Purisindriyamūlakaṃ)

294. (Ka) yatthajīvitindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatīti?

Asaññasatte tattha jīvitindriyaṃ uppajjissati, no ca tattha somanassindriyaṃ uppajjissati. Catuvokāre pañcavokāre tattha jīvitindriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yattha vā pana somanassindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

Yatthajīvitindriyaṃ uppajjissati tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Asaññasatte tattha jīvitindriyaṃ uppajjissati, no ca tattha manindriyaṃ uppajjissati. Catuvokāre pañcavokāre tattha jīvitindriyañca uppajjissati manindriyañca uppajjissati.

Yattha vā pana manindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatīti? Āmantā. (Jīvitindriyamūlakaṃ)

295. Yattha somanassindriyaṃ uppajjissati tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yatthavāpana manindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatīti? Āmantā. (Somanassindriyamūlakaṃ)

296. Yattha upekkhindriyaṃ uppajjissati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissatīti? Āmantā. (Upekkhindriyamūlakaṃ)

297. Yattha saddhindriyaṃ uppajjissati tattha paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yatthavā pana manindriyaṃ uppajjissati tattha saddhindriyaṃ uppajjissatīti? Āmantā. (Saddhindriyamūlakaṃ)

298. (Ka) yattha paññindriyaṃ uppajjissati tattha manindriyaṃ uppajjissatīti? Āmantā.

(Kha) yattha vā pana manindriyaṃ uppajjissati tattha paññindriyaṃ uppajjissatīti? Āmantā. (Paññindriyamūlakaṃ)

(Ga) anulomapuggalokāsā

299. (Ka) yassa yattha cakkhundriyaṃ uppajjissati tassa tattha sotindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha sotindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjissati ghānindriyañca uppajjissati.

(Kha) yassa vā pana yattha ghānindriyaṃ uppajjissati tassatattha cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjissati itthindriyañca uppajjissati.

(Kha) yassavā pana yattha itthindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassayattha cakkhundriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjissati purisindriyañca uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatīti?

Asaññasattānaṃ arūpānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha jīvitindriyañcauppajjissati cakkhundriyañca uppajjissati.

(Ka) yassa yattha cakkhundriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatīti?

Ye sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatīti?

Yesacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatīti?

Arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati cakkhundriyañca uppajjissati.

Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassavā pana yattha manindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatīti?

Arūpānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati cakkhundriyañca uppajjissati. (Cakkhundriyamūlakaṃ)

300. (Ka) yassa yattha ghānindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjissati itthindriyañca uppajjissati.

(Kha) yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatīti? Āmantā.

(Ka) yassayattha ghānindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ tattha ghānindriyaṃ uppajjissati, no ca tāsaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjissati purisindriyañca uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa yattha ghānindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃuppajjissati tassa tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati ghānindriyañca uppajjissati.

(Ka) yassa yattha ghānindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatīti?

Ye saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati ghānindriyañca uppajjissati.

(Ka) yassayattha ghānindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatīti?

Ye saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassatattha ghānindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati ghānindriyañca uppajjissati.

Yassa yattha ghānindriyaṃ uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati ghānindriyañca uppajjissati. (Ghānindriyamūlakaṃ)

301. (Ka) yassa yattha itthindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ tattha itthindriyaṃ uppajjissati, no ca tāsaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjissati purisindriyañca uppajjissati.

(Kha) yassavā pana yattha purisindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃtesaṃ tattha purisindriyañca uppajjissati itthindriyañca uppajjissati.

(Ka) yassa yattha itthindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃkāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati itthindriyañca uppajjissati.

(Ka) yassa yattha itthindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tāsaṃ tattha itthindriyaṃ uppajjissati, no ca tāsaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjissati. Somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissatiitthindriyañca uppajjissati.

(Ka) yassayattha itthindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tāsaṃ tattha itthindriyaṃ uppajjissati, no ca tāsaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati itthindriyañca uppajjissati.

Yassa yattha itthindriyaṃ uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissatiitthindriyañca uppajjissati. (Itthindriyamūlakaṃ)

302. (Ka) yassayattha purisindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃyā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati purisindriyañca uppajjissati.

(Ka) yassa yattha purisindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissatipurisindriyañca uppajjissati.

(Ka) yassa yattha purisindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati purisindriyañca uppajjissati.

Yassa yattha purisindriyaṃ uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassatattha purisindriyaṃ uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha manindriyañcauppajjissati purisindriyañca uppajjissati. (Purisindriyamūlakaṃ)

303. (Ka) yassa yattha jīvitindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjissati somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

(Ka) yassa yattha jīvitindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃtesaṃ tattha jīvitindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatīti? Āmantā.

Yassa yattha jīvitindriyaṃ uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tatthamanindriyaṃ uppajjissati. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjissati manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatīti? Āmantā. (Jīvitindriyamūlakaṃ)

304. (Ka) yassa yattha somanassindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjissati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati somanassindriyañca uppajjissati.

Yassa yattha somanassindriyaṃ uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassavā pana yattha manindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃuppajjissati tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati somanassindriyañca uppajjissati. (Somanassindriyamūlakaṃ)

305. Yassa yattha upekkhindriyaṃ uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati upekkhindriyañca uppajjissati. (Upekkhindriyamūlakaṃ)

306. Yassa yattha saddhindriyaṃ uppajjissati tassa tattha paññindriyaṃ…pe… manindriyaṃ uppajjissatīti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha saddhindriyaṃ uppajjissatīti? Āmantā. (Saddhindriyamūlakaṃ)

307. (Ka) yassa yattha paññindriyaṃ uppajjissati tassa tattha manindriyaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha paññindriyaṃ uppajjissatīti? Āmantā. (Paññindriyamūlakaṃ)

(Gha) paccanīkapuggalo

308. (Ka) yassacakkhundriyaṃ na uppajjissati tassa sotindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassavā pana sotindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassacakkhundriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana ghānindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

(Ka) yassa cakkhundriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana itthindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ itthindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

(Ka) yassa cakkhundriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana purisindriyaṃ nauppajjissati tassa cakkhundriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissantitesaṃ purisindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

(Ka) yassa cakkhundriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatīti?

Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjissati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassa cakkhundriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatīti?

Ye sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ somanassindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

(Ka) yassa cakkhundriyaṃ na uppajjissati tassa upekkhindriyaṃ nauppajjissatīti?

Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatīti?

Yesacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ upekkhindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

Yassa cakkhundriyaṃ na uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjissati manindriyañca na uppajjissati.

(Kha) yassa vā pana manindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatīti? Āmantā. (Cakkhundriyamūlakaṃ)

309. (Ka) yassa ghānindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana itthindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃitthindriyañca na uppajjissati ghānindriyañca na uppajjissati.

(Ka) yassa ghānindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana purisindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati ghānindriyañca na uppajjissati.

(Ka) yassaghānindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ ghānindriyañcana uppajjissati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassa ghānindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na upapajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyañca na uppajjissati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassaghānindriyaṃ na uppajjissatīti?

Ye saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ somanassindriyañca na uppajjissati ghānindriyañca na uppajjissati.

(Ka) yassa ghānindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca somanassena rūpāvacaraṃ upapajjitvāparinibbāyissanti tesaṃ ghānindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatīti?

Ye saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca somanassena rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upekkhindriyañca na uppajjissati ghānindriyañca na uppajjissati.

Yassa ghānindriyaṃ na uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃghānindriyañca na uppajjissati manindriyañca na uppajjissati.

(Kha) yassa vā pana manindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatīti? Āmantā. (Ghānindriyamūlakaṃ)

310. (Ka) yassa itthindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃitthindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ itthindriyañca na uppajjissati purisindriyañca na uppajjissati.

(Kha) yassa vā pana purisindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatīti?

Yāitthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ purisindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati itthindriyañca na uppajjissati.

(Ka) yassa itthindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ itthindriyañca na uppajjissatijīvitindriyañca na uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassa itthindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ itthindriyañca na uppajjissati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tāsaṃ somanassindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ somanassindriyañca na uppajjissati itthindriyañca na uppajjissati.

(Ka) yassaitthindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissantiye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ itthindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tāsaṃ upekkhindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyañca na uppajjissati itthindriyañca na uppajjissati.

Yassa itthindriyaṃ na uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ itthindriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa itthindriyaṃ nauppajjissatīti? Āmantā. (Itthindriyamūlakaṃ)

311. (Ka) yassapurisindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ purisindriyañca na uppajjissati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassa purisindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvenakatici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃna uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ somanassindriyañca na uppajjissati purisindriyañca na uppajjissati.

(Ka) yassapurisindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjissati. Pacchimabhavikānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyañca na uppajjissati purisindriyañca na uppajjissati.

Yassapurisindriyaṃ na uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ purisindriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatīti? Āmantā. (Purisindriyamūlakaṃ)

312. (Ka) yassajīvitindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ somanassindriyañca na uppajjissati jīvitindriyañca na uppajjissati.

(Ka) yassa jīvitindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃtesaṃ upekkhindriyañca na uppajjissati jīvitindriyañca na uppajjissati.

Yassa jīvitindriyaṃ na uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatīti? Āmantā. (Jīvitindriyamūlakaṃ)

313. (Ka) yassa somanassindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ somanassindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃna uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyañca na uppajjissati somanassindriyañca na uppajjissati.

Yassa somanassindriyaṃ na uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃna uppajjissati, noca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ somanassindriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatīti? Āmantā. (Somanassindriyamūlakaṃ)

314. Yassa upekkhindriyaṃ na uppajjissati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittasamaṅgīna tesaṃ upekkhindriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatīti? Āmantā. (Upekkhindriyamūlakaṃ)

315. Yassa saddhindriyaṃ na uppajjissati tassa paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Āmantā.

Yassa vā pana manindriyaṃ na uppajjissati tassa saddhindriyaṃ na uppajjissatīti? Āmantā. (Saddhindriyamūlakaṃ)

316. (Ka) yassa paññindriyaṃ na uppajjissati tassa manindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassavā pana manindriyaṃ na uppajjissati tassa paññindriyaṃ na uppajjissatīti? Āmantā. (Paññindriyamūlakaṃ)

(Ṅa) paccanīkaokāso

317. (Ka) yattha cakkhundriyaṃ na uppajjissati tattha sotindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yattha vā pana sotindriyaṃ nauppajjissati tattha cakkhundriyaṃ na uppajjissatīti? Āmantā.

(Ka) yattha cakkhundriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yattha vā pana ghānindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatīti?

Rūpāvacare tattha ghānindriyaṃ na uppajjissati, no ca tattha cakkhundriyaṃ na uppajjissati. Asaññasatte arūpe tattha ghānindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

Yattha cakkhundriyaṃ na uppajjissati tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjissatīti? Āmantā.

Yattha vā pana purisindriyaṃ na uppajjissati tattha cakkhundriyaṃ nauppajjissatīti?

Rūpāvacare tattha purisindriyaṃ na uppajjissati, no ca tattha cakkhundriyaṃ na uppajjissati. Asaññasatte arūpe tattha purisindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

(Ka) yattha cakkhundriyaṃ na uppajjissati tattha jīvitindriyaṃ na uppajjissatīti? Uppajjissati.

(Kha) yatthavā pana jīvitindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatīti? Natthi.

(Ka) yattha cakkhundriyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yattha vā pana somanassindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatīti? Āmantā.

(Ka) yattha cakkhundriyaṃ na uppajjissati tattha upekkhindriyaṃ nauppajjissatīti?

Arūpe tattha cakkhundriyaṃ na uppajjissati, no ca tattha upekkhindriyaṃ na uppajjissati. Asaññasatte tattha cakkhundriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatīti? Āmantā.

Yattha cakkhundriyaṃ na uppajjissati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Arūpe tattha cakkhundriyaṃ na uppajjissati, no ca tattha manindriyaṃ na uppajjissati. Asaññasatte tattha cakkhundriyañca na uppajjissati manindriyañca na uppajjissati.

Yattha vā pana manindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatīti? Āmantā. (Cakkhundriyamūlakaṃ)

318. Yattha ghānindriyaṃ na uppajjissati tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjissatīti? Āmantā.

Yattha vā pana purisindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yattha ghānindriyaṃ na uppajjissati tattha jīvitindriyaṃ na uppajjissatīti? Uppajjissati.

(Kha) yattha vā pana jīvitindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatīti? Natthi.

(Ka) yatthaghānindriyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatīti?

Rūpāvacare tattha ghānindriyaṃ na uppajjissati, noca tattha somanassindriyaṃ na uppajjissati. Asaññasatte arūpe tattha ghānindriyañca na uppajjissati somanassindriyañcana uppajjissati.

(Kha) yattha vā pana somanassindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yattha ghānindriyaṃ na uppajjissati tattha upekkhindriyaṃ na uppajjissatīti?

Rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjissati no ca tattha upekkhindriyaṃ na uppajjissati. Asaññasatte tattha ghānindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatīti? Āmantā.

Yattha ghānindriyaṃ na uppajjissati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjissati, no ca tattha manindriyaṃ na uppajjissati. Asaññasatte tattha ghānindriyañca na uppajjissati manindriyañca na uppajjissati.

Yattha vā pana manindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatīti? Āmantā. (Ghānindriyamūlakaṃ)

319. (Ka) yattha itthindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yattha vā pana purisindriyaṃ na uppajjissati tattha itthindriyaṃ na uppajjissatīti? Āmantā …pe….

320. (Ka) yatthapurisindriyaṃ na uppajjissati tattha jīvitindriyaṃ nauppajjissatīti? Uppajjissati.

(Kha) yattha vā pana jīvitindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatīti? Natthi.

(Ka) yattha purisindriyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatīti?

Rūpāvacare tattha purisindriyaṃ na uppajjissati, no ca tattha somanassindriyaṃ na uppajjissati. Asaññasatte arūpe tattha purisindriyañca na uppajjissati somanassindriyañca na uppajjissati.

(Kha) yattha vā pana somanassindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yattha purisindriyaṃ na uppajjissati tattha upekkhindriyaṃ na uppajjissatīti?

Rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjissati, no ca tattha upekkhindriyaṃ na uppajjissati. Asaññasatte tattha purisindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yattha vā pana upekkhindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatīti? Āmantā.

Yatthapurisindriyaṃ na uppajjissati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjissati, no ca tattha manindriyaṃ na uppajjissati. Asaññasatte tattha purisindriyañca na uppajjissati manindriyañca na uppajjissati.

Yattha vā pana manindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatīti? Āmantā. (Purisindriyamūlakaṃ)

321. (Ka) yatthajīvitindriyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatīti? Natthi.

(Kha) yattha vā pana somanassindriyaṃ na uppajjissati tattha jīvitindriyaṃ na uppajjissatīti? Uppajjissati.

Yattha jīvitindriyaṃ na uppajjissati tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Natthi.

Yattha vā pana manindriyaṃ na uppajjissati tattha jīvitindriyaṃ na uppajjissatīti? Uppajjissati. (Jīvitindriyamūlakaṃ)

322. Yattha somanassindriyaṃ na uppajjissati tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Āmantā.

Yattha vā pana manindriyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatīti? Āmantā. (Somanassindriyamūlakaṃ)

323. Yattha upekkhindriyaṃ na uppajjissati tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Āmantā.

Yattha vā pana manindriyaṃ na uppajjissati tattha upekkhindriyaṃ na uppajjissatīti? Āmantā. (Upekkhindriyamūlakaṃ)

324. Yattha saddhindriyaṃ na uppajjissati tattha paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Āmantā.

Yattha vā pana manindriyaṃ na uppajjissati tattha saddhindriyaṃ na uppajjissatīti? Āmantā. (Saddhindriyamūlakaṃ)

325. (Ka) yattha paññindriyaṃ na uppajjissati tattha manindriyaṃ nauppajjissatīti? Āmantā.

(Kha) yattha vā pana manindriyaṃ na uppajjissati tattha paññindriyaṃ na uppajjissatīti? Āmantā. (Paññindriyamūlakaṃ)

(Ca) paccanīkapuggalokāsā

326. (Ka) yassayattha cakkhundriyaṃ na uppajjissati tassa tattha sotindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha sotindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassayattha cakkhundriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha ghānindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha itthindriyañca na uppajjissati cakkhundriyañcana uppajjissati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatīti?

Rūpāvacarānaṃyā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ tattha cakkhundriyañca na uppajjissati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatīti?

Ye sacakkhukā upekkhāya upapajjitvā parinibbāyissantitesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃtattha cakkhundriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatīti?

Ye sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati cakkhundriyañca na uppajjissati.

Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana yatthamanindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatīti? Āmantā. (Cakkhundriyamūlakaṃ)

327. (Ka) yassa yattha ghānindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjissati. Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyañca na uppajjissati ghānindriyañca na uppajjissati.

(Ka) yassa yattha ghānindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ tattha purisindriyaṃ na uppajjissati, no ca tāsaṃ tatthaghānindriyaṃ na uppajjissati. Kāmāvacare pacchimabhavikānaṃrūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyañca na uppajjissati ghānindriyañca na uppajjissati.

(Ka) yassa yattha ghānindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃna uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ tattha ghānindriyañca na uppajjissati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassa yattha ghānindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjissati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatīti?

Ye saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati ghānindriyañca na uppajjissati.

(Ka) yassa yattha ghānindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañcana uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatīti?

Ye saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati ghānindriyañca na uppajjissati.

Yassa yattha ghānindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimabhavikānaṃasaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatīti? Āmantā. (Ghānindriyamūlakaṃ)

328. (Ka) yassa yattha itthindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyañca na uppajjissati purisindriyañca na uppajjissati.

(Kha) yassa vā pana yatthapurisindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatīti?

Yāitthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ tattha purisindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjissati. Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyañca na uppajjissati itthindriyañca na uppajjissati.

(Ka) yassa yattha itthindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ tattha itthindriyañca na uppajjissati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassa yattha itthindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃtattha itthindriyañca na uppajjissati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatīti?

Yā itthiyo etenevabhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tāsaṃ tattha somanassindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjissati. Pañcavokārepacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyañca na uppajjissati itthindriyañca na uppajjissati.

(Ka) yassa yattha itthindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha itthindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatīti?

Yā itthiyo eteneva bhāvena katici bhavedassetvā somanassena upapajjitvā parinibbāyissanti tāsaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyañca na uppajjissati itthindriyañca na uppajjissati.

Yassa yattha itthindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatīti? Āmantā. (Itthindriyamūlakaṃ)

329. (Ka) yassayattha purisindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ nauppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ tattha purisindriyañca na uppajjissati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yatthajīvitindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatīti? Āmantā.

(Ka) yassa yattha purisindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyañca na uppajjissati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyañca na uppajjissati purisindriyañca na uppajjissati.

(Ka) yassayattha purisindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃna uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatīti?

Ye purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ yā ca itthiyo eteneva bhāvena katicibhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyañca na uppajjissati purisindriyañca na uppajjissati.

Yassa yattha purisindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimabhavikānaṃasaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatīti? Āmantā. (Purisindriyamūlakaṃ)

330. (Ka) yassayattha jīvitindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati asaññasattānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ tattha somanassindriyañca na uppajjissati jīvitindriyañca na uppajjissati.

(Ka) yassa yattha jīvitindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati asaññasattānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ tattha upekkhindriyañca na uppajjissati jīvitindriyañca na uppajjissati.

Yassayattha jīvitindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Asaññasattānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyañca na uppajjissati jīvitindriyañca na uppajjissati. (Jīvitindriyamūlakaṃ)

331. (Ka) yassayattha somanassindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjissati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati somanassindriyañca na uppajjissati.

Yassa yattha somanassindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjissati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatīti? Āmantā. (Somanassindriyamūlakaṃ)

332. Yassa yattha upekkhindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissatitesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañcana uppajjissati manindriyañca na uppajjissati. Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatīti? Āmantā. (Upekkhindriyamūlakaṃ)

333. Yassa yattha saddhindriyaṃ na uppajjissati tassa tattha paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ na uppajjissatīti? Āmantā. (Saddhindriyamūlakaṃ)

334. (Ka) yassa yattha paññindriyaṃ na uppajjissati tassa tattha manindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha paññindriyaṃ na uppajjissatīti? Āmantā. (Paññindriyamūlakaṃ)

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

335. (Ka) yassacakkhundriyaṃ uppajjati tassa sotindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana sotindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyañca uppajjittha cakkhundriyañca uppajjati.

(Ka) yassacakkhundriyaṃ uppajjati tassa ghānindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana ghānindriyaṃ uppajjittha tassacakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjittha cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana purisindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjittha cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjittha cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa somanassindriyaṃ…pe… upekkhindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana upekkhindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjittha, noca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjittha cakkhundriyañca uppajjati.

Yassacakkhundriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjittha cakkhundriyañca uppajjati. (Cakkhundriyamūlakaṃ)

336. Yassa ghānindriyaṃ uppajjati tassa itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana purisindriyaṃ uppajjittha tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjittha ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjittha tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjittha ghānindriyañca uppajjati.

Yassaghānindriyaṃ uppajjati tassa somanassindriyaṃ…pe… upekkhindriyaṃ uppajjitthāti? Āmantā.

Yassavā pana upekkhindriyaṃ uppajjittha tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjittha, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjittha ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjittha ghānindriyañca uppajjati. (Ghānandriyamūlakaṃ)

337. (Ka) yassa itthindriyaṃ uppajjati tassa purisindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana purisindriyaṃ uppajjittha tassa itthindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ purisindriyañca uppajjittha itthindriyañca uppajjati.

(Ka) yassaitthindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjittha tassaitthindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ jīvitindriyañca uppajjittha itthindriyañca uppajjati.

Yassaitthindriyaṃ uppajjati tassa somanassindriyaṃ…pe… upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa itthindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ manindriyañca uppajjittha itthindriyañca uppajjati. (Itthindriyamūlakaṃ)

338. (Ka) yassa purisindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana jīvitindriyaṃ uppajjittha tassa purisindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjittha purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa somanassindriyaṃ…pe… upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassapurisindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjittha purisindriyañca uppajjati. (Purisindriyamūlakaṃ)

339. (Ka) yassa jīvitindriyaṃ uppajjati tassa somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassavā pana somanassindriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ somanassindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjittha jīvitindriyañca uppajjati.

Yassa jīvitindriyaṃ uppajjati tassa upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana manindriyaṃ uppajjitthatassa jīvitindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha jīvitindriyañca uppajjati. (Jīvitindriyamūlakaṃ)

340. (Ka) yassa somanassindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana upekkhindriyaṃ uppajjitthatassa somanassindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ upekkhindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjittha somanassindriyañca uppajjati.

Yassa somanassindriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassavā pana manindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha somanassindriyañca uppajjati. (Somanassindriyamūlakaṃ)

341. (Ka) yassa upekkhindriyaṃ uppajjati tassa saddhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana saddhindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ saddhindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassauppādakkhaṇe tesaṃ saddhindriyañca uppajjittha upekkhindriyañca uppajjati.

Yassa upekkhindriyaṃ uppajjati tassa paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃupekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha upekkhindriyañca uppajjati. (Upekkhindriyamūlakaṃ)

342. (Ka) yassasaddhindriyaṃ uppajjati tassa paññindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana paññindriyaṃ uppajjittha tassa saddhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ paññindriyaṃ uppajjittha, no ca tesaṃ saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjittha saddhindriyañca uppajjati.

(Ka) yassa saddhindriyaṃ uppajjati tassa manindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjittha tassasaddhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha saddhindriyañca uppajjati. (Saddhindriyamūlakaṃ)

343. (Ka) yassa paññindriyaṃ uppajjati tassa manindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana manindriyaṃ uppajjittha tassa paññindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha paññindriyañca uppajjati. (Paññindriyamūlakaṃ)

(Kha) anulomaokāso

344. Yattha cakkhundriyaṃ uppajjati tattha sotindriyaṃ uppajjitthāti?…Pe….

(Ga) anulomapuggalokāsā

345. (Ka) yassayattha cakkhundriyaṃ uppajjati tassa tattha sotindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha sotindriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati sotindriyañca uppajjittha.

(Kha) yassavā pana yattha sotindriyaṃ uppajjitthatassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyañca uppajjittha cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati ghānindriyañca uppajjittha.

(Kha) yassa vā pana yattha ghānindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjittha cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti?

Rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃtattha purisindriyaṃ uppajjittha. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati purisindriyañca uppajjittha.

Yassa vā pana yatthapurisindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjittha cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati jīvitindriyañca uppajjittha.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjittha cakkhundriyañca uppajjati.

(Ka) yassayattha cakkhundriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati somanassindriyañca uppajjittha.

(Kha) yassavā pana yatthasomanassindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjittha cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati upekkhindriyañca uppajjittha.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjittha cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati saddhindriyañca uppajjittha.

(Kha) yassa vā pana yattha saddhindriyaṃ uppajjitthatassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha saddhindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjittha cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha paññindriyaṃ…pe… manindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃtattha manindriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manindriyaṃ uppajjittha, noca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjittha cakkhundriyañca uppajjati. (Cakkhundriyamūlakaṃ)

346. Yassa yattha ghānindriyaṃ uppajjati tassa tattha itthindriyaṃ…pe… purisindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃupapajjantānaṃ tesaṃ tattha purisindriyañca uppajjittha ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjittha ghānindriyañca uppajjati.

(Ka) yassayattha ghānindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃtesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjittha ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjittha ghānindriyañca uppajjati. Yassa yattha ghānindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjittha ghānindriyañca uppajjati. (Ghānindriyamūlakaṃ)

347. (Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassavā pana yattha purisindriyaṃuppajjittha tassa tattha itthindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha purisindriyañca uppajjittha itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha jīvitindriyañca uppajjittha itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyañca uppajjittha itthindriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha upekkhindriyaṃ…pe…saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tatthaitthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha manindriyañca uppajjittha itthindriyañca uppajjati. (Itthindriyamūlakaṃ)

348. (Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, noca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjittha purisindriyañca uppajjati.

(Ka) yassayattha purisindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjittha purisindriyañca uppajjati.

(Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjittha purisindriyañca uppajjati.

Yassayattha purisindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃtattha manindriyañca uppajjittha purisindriyañca uppajjati. (Purisindriyamūlakaṃ)

349. (Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthāti?

Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati somanassindriyañca uppajjittha.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃpavatte cittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjittha jīvitindriyañca uppajjati.

(Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjittha. Itaresaṃcatuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati upekkhindriyañca uppajjittha.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjittha jīvitindriyañca uppajjati.

Yassa yattha jīvitindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjittha. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjittha jīvitindriyañca uppajjati. (Jīvitindriyamūlakaṃ)

350. Yassa yattha somanassindriyaṃ uppajjati tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjitthāti? Āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjatīti?

Sabbesaṃcittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃuppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjittha somanassindriyañca uppajjati. (Somanassindriyamūlakaṃ)

351. (Ka) yassayattha upekkhindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjittha. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati saddhindriyañca uppajjittha.

(Kha) yassa vā pana yattha saddhindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassauppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjittha upekkhindriyañca uppajjati.

Yassa yattha upekkhindriyaṃ uppajjati tassa tattha paññindriyaṃ…pe… manindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjittha. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇetesaṃ tattha upekkhindriyañca uppajjati manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjittha upekkhindriyañca uppajjati. (Upekkhindriyamūlakaṃ)

352. (Ka) yassa yattha saddhindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjittha. Itaresaṃ sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati paññindriyañca uppajjittha.

(Kha) yassa vā pana yattha paññindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjittha saddhindriyañca uppajjati.

(Ka) yassa yattha saddhindriyaṃ uppajjati tassa tattha manindriyaṃuppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃuppajjittha. Itaresaṃ sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati manindriyañca uppajjittha.

(Kha) yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tatthamanindriyañca uppajjittha saddhindriyañca uppajjati. (Saddhindriyamūlakaṃ)

353. (Ka) yassa yattha paññindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjittha. Itaresaṃ ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjati manindriyañca uppajjittha.

(Kha) yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha paññindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇetesaṃ tattha manindriyañca uppajjittha paññindriyañca uppajjati. (Paññindriyamūlakaṃ)

(Gha) paccanīkapuggalo

354. (Ka) yassa cakkhundriyaṃ na uppajjati tassa sotindriyaṃ na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana sotindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatīti? Natthi.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana ghānindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatīti? Natthi.

Yassa cakkhundriyaṃ na uppajjati tassa itthindriyaṃ…pe… purisindriyaṃ na uppajjitthāti? Uppajjittha.

Yassa vā pana purisindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatīti? Natthi.

(Ka) yassacakkhundriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatīti? Natthi.

Yassacakkhundriyaṃ na uppajjati tassa somanassindriyaṃ…pe… upekkhindriyaṃ na uppajjitthāti? Uppajjittha.

Yassa vā pana upekkhindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatīti? Natthi.

Yassa cakkhundriyaṃ na uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti? Uppajjittha.

Yassa vā pana manindriyaṃ na uppajjittha tassa cakkhundriyaṃ nauppajjatīti? Natthi…pe….

355. (Ka) yassa paññindriyaṃ na uppajjati tassa manindriyaṃ na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana manindriyaṃ na uppajjittha tassa paññindriyaṃ na uppajjatīti? Natthi.

(Ṅa) paccanīkaokāso

356. Yattha cakkhundriyaṃ na uppajjati tattha sotindriyaṃ na uppajjitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

357. (Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha sotindriyaṃ na uppajjitthāti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃtattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha sotindriyaṃ na uppajjittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyañca na uppajjati sotindriyañca na uppajjittha.

(Kha) yassa vā pana yattha sotindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotindriyañca na uppajjittha cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyañca na uppajjati ghānindriyañca na uppajjittha.

(Kha) yassa vā pana yattha ghānindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjatīti?

Rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Rūpāvacarācavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjittha cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyañca na uppajjati purisindriyañca na uppajjittha.

Yassavā pana yattha purisindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjatīti?

Rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjittha cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjitthāti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati jīvitindriyañca na uppajjittha.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Suddhāvāse parinibbantānaṃ tesaṃ tattha jīvitindriyañca na uppajjittha cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjitthāti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyañca na uppajjati sotindriyañca na uppajjittha.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjittha cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjitthāti?

Pañcavokārācavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃtesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjati upekkhindriyañca na uppajjittha.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjittha cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjati manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjittha cakkhundriyañca na uppajjati. (Cakkhundriyamūlakaṃ)

358. Yassa yattha ghānindriyaṃ na uppajjati tassa tattha itthindriyaṃ…pe… purisindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyañca na uppajjati purisindriyañca na uppajjittha.

Yassa vā pana yattha purisindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjitthāti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tattha ghānindriyañca na uppajjati jīvitindriyañca na uppajjittha.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃtesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjati somanassindriyañca na uppajjittha.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjatīti? Āmantā.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjati manindriyañca na uppajjittha. Yassa vā panayattha manindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjatīti? Āmantā. (Ghānindriyamūlakaṃ)

359. (Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyañca na uppajjati purisindriyañca na uppajjittha.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tattha itthindriyañca na uppajjati jīvitindriyañca na uppajjittha.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha itthindriyañca na uppajjati somanassindriyañca na uppajjittha.

(Kha) yassa vā pana yatthasomanassindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjatīti? Āmantā.

Yassayattha itthindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjati manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjatīti? Āmantā. (Itthindriyamūlakaṃ)

360. (Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tattha purisindriyañca na uppajjati jīvitindriyañca na uppajjittha.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjatīti? Āmantā.

(Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjati somanassindriyañca na uppajjittha.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjatīti? Āmantā.

Yassa yattha purisindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃtattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjati manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjatīti? Āmantā. (Purisindriyamūlakaṃ)

361. (Ka) yassayattha jīvitindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjitthāti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattā cavantāna tesaṃ tattha jīvitindriyañca na uppajjati somanassindriyañca na uppajjittha.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjatīti?

Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjittha jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha jīvitindriyañca na uppajjati manindriyañca na uppajjittha.

Yassavā pana yattha manindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha manindriyañca na uppajjittha jīvitindriyañca na uppajjati. (Jīvitindriyamūlakaṃ)

362. Yassa yattha somanassindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjatīti? Āmantā. (Somanassindriyamūlakaṃ)

363. (Ka) yassa yattha upekkhindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇetesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati saddhindriyañca na uppajjittha.

(Kha) yassa vā pana yattha saddhindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjittha, no catesaṃ tattha upekkhindriyaṃ na uppajjati. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjittha upekkhindriyañca na uppajjati.

Yassa yattha upekkhindriyaṃ na uppajjati tassa tattha paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjittha upekkhindriyañca na uppajjati. (Upekkhindriyamūlakaṃ)

364. Yassa yattha saddhindriyaṃ na uppajjati tassa tattha paññindriyaṃ…pe… manindriyaṃ na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjittha, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjittha saddhindriyañca na uppajjati. (Saddhindriyamūlakaṃ)

365. (Ka) yassayattha paññindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃupapatticittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati manindriyañca na uppajjittha.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha paññindriyaṃ na uppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjittha, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjittha paññindriyañca na uppajjati. (Paññindriyamūlakaṃ)

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

366. (Ka) yassa cakkhundriyaṃ uppajjati tassa sotindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ sotindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati sotindriyañca uppajjissati.

(Kha) yassa vā pana sotindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃtesaṃ sotindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa ghānindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati ghānindriyañca uppajjissati.

(Kha) yassa vā pana ghānindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃupapajjantānaṃ tesaṃ ghānindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa itthindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvāparinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati itthindriyañca uppajjissati.

(Kha) yassa vā pana itthindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ itthindriyañca uppajjissati cakkhundriyañca uppajjati.

Yassacakkhundriyaṃ uppajjati tassa purisindriyaṃ uppajjissatīti? (Sadisaṃ)

(Ka) yassa cakkhundriyaṃ uppajjati tassa jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati jīvitindriyañca uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃuppajjissati tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa cakkhundriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassavā pana upekkhindriyaṃuppajjissati tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjissati cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃacakkhukānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjissati cakkhundriyañca uppajjati. (Cakkhundriyamūlakaṃ)

367. (Ka) yassa ghānindriyaṃ uppajjati tassa itthindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati itthindriyañca uppajjissati.

(Kha) yassa vā pana itthindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃcavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ itthindriyañca uppajjissati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa purisindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañcauppajjati purisindriyañca uppajjissati.

(Kha) yassa vā pana purisindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjissati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati jīvitindriyañca uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃtesaṃ jīvitindriyañca uppajjissati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃuppajjissati tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjissati ghānindriyañca uppajjati.

(Ka) yassa ghānindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjissati ghānindriyañca uppajjati.

Yassaghānindriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe…manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjissati ghānindriyañca uppajjati. (Ghānindriyamūlakaṃ)

368. (Ka) yassa itthindriyaṃ uppajjati tassa purisindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ purisindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati purisindriyañca uppajjissati.

(Kha) yassa vā pana purisindriyaṃ uppajjissatitassa itthindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ purisindriyañca uppajjissati itthindriyañca uppajjati.

(Ka) yassa itthindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, noca tāsaṃ jīvitindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati jīvitindriyañca uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ jīvitindriyañca uppajjissati itthindriyañca uppajjati.

(Ka) yassa itthindriyaṃ uppajjati tassa somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ somanassindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatīti?

Sabbesaṃcavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ somanassindriyañca uppajjissati itthindriyañca uppajjati.

(Ka) yassaitthindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ upekkhindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ upekkhindriyañca uppajjissati itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe…manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ manindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ manindriyañca uppajjissati itthindriyañca uppajjati. (Itthindriyamūlakaṃ)

369. (Ka) yassa purisindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati jīvitindriyañca uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa purisindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjissati purisindriyañca uppajjati.

(Ka) yassapurisindriyaṃ uppajjati tassa somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃtesaṃ purisindriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati, tassa purisindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ napurisānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjissati purisindriyañca uppajjati.

(Ka) yassa purisindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa purisindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyañcauppajjissati purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati manindriyañca uppajjissati.

Yassavā pana manindriyaṃ uppajjissati tassa purisindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjissati purisindriyañca uppajjati. (Purisindriyamūlakaṃ)

370. (Ka) yassa jīvitindriyaṃ uppajjati tassa somanassindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjissati jīvitindriyañca uppajjati.

(Ka) yassajīvitindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃupekkhindriyañca uppajjissati jīvitindriyañca uppajjati.

Yassa jīvitindriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjissati jīvitindriyañca uppajjati. (Jīvitindriyamūlakaṃ)

371. (Ka) yassa somanassindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatīti?

Somanassasampayuttapacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇenirodhasamāpannānaṃ asaññasattānaṃ tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjissati somanassindriyañca uppajjati.

Yassasomanassindriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Somanassasampayuttapacchimacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjissati somanassindriyañca uppajjati. (Somanassindriyamūlakaṃ)

372. Yassa upekkhindriyaṃ uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassauppādakkhaṇe tesaṃ manindriyañca uppajjissati upekkhindriyañcauppajjati. (Upekkhindriyamūlakaṃ)

373. Yassa saddhindriyaṃ uppajjati tassa paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa saddhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjissati saddhindriyañca uppajjati. (Saddhindriyamūlakaṃ)

374. (Ka) yassapaññindriyaṃ uppajjati tassa manindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjati manindriyañca uppajjissati.

(Kha) yassa vā pana manindriyaṃ uppajjissati tassa paññindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassauppādakkhaṇe tesaṃ manindriyañca uppajjissati paññindriyañca uppajjati. (Paññindriyamūlakaṃ)

(Kha) anulomaokāso

375. Yattha cakkhundriyaṃ uppajjati tattha sotindriyaṃ uppajjissatīti?…Pe….

(Ga) anulomapuggalokāsā

376. (Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha sotindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha sotindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati sotindriyañca uppajjissati.

(Kha) yassa vā pana yattha sotindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati ghānindriyañca uppajjissati.

(Kha) yassavā pana yattha ghānindriyaṃ uppajjissati tassatattha cakkhundriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjissati, no ca tesaṃ tatthacakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati itthindriyañca uppajjissati.

(Kha) yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ yā ca itthiyo eteneva bhāvena katici bhavedassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ kāmāvacaraṃupapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati purisindriyañca uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati jīvitindriyañca uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha somanassindriyaṃuppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassavā pana yattha somanassindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjissati cakkhundriyañca uppajjati.

(Ka) yassa yattha cakkhundriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, noca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjissati cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manindriyaṃ uppajjissati, noca tesaṃ tattha cakkhundriyaṃuppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati cakkhundriyañca uppajjati. (Cakkhundriyamūlakaṃ)

377. (Ka) yassayattha ghānindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati itthindriyañca uppajjissati.

(Kha) yassa vā pana yattha itthindriyaṃ uppajjissati tassatattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca uppajjissati ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati purisindriyañca uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃupapajjantānaṃ tesaṃ tattha purisindriyañca uppajjissati ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati jīvitindriyañca uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjissati ghānindriyañca uppajjati.

(Ka) yassa yattha ghānindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca saghānakā upekkhāyaupapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃtesaṃ tattha ghānindriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjissati ghānindriyañca uppajjati.

(Ka) yassayattha ghānindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjissati ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjissati ghānindriyañca uppajjati. (Ghānindriyamūlakaṃ)

378. (Ka) yassayattha itthindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo eteneva bhāvenakatici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha purisindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati purisindriyañca uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha purisindriyañca uppajjissati itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha jīvitindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati jīvitindriyañca uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha jīvitindriyañcauppajjissati itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃitthīnaṃ upapajjantīnaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha somanassindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyañca uppajjissati itthindriyañca uppajjati.

(Ka) yassa yattha itthindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha upekkhindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati upekkhindriyañcauppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha itthindriyaṃuppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyañca uppajjissati itthindriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha manindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana yatthamanindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha manindriyañca uppajjissati itthindriyañca uppajjati. (Itthindriyamūlakaṃ)

379. (Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati jīvitindriyañca uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjissati purisindriyañca uppajjati.

(Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ tatthapurisindriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjatīti?

Kāmāvacarācavantānaṃ napurisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjissati purisindriyañca uppajjati.

(Ka) yassa yattha purisindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjissati purisindriyañca uppajjati.

Yassa yattha purisindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃpurisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃtattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjissati purisindriyañca uppajjati. (Purisindriyamūlakaṃ)

380. (Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃuppajjissati tassa tattha jīvitindriyaṃ uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjissati jīvitindriyañca uppajjati.

(Ka) yassa yattha jīvitindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassavā pana yattha upekkhindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjissati jīvitindriyañca uppajjati.

Yassa yattha jīvitindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃuppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjissati jīvitindriyañca uppajjati. (Jīvitindriyamūlakaṃ)

381. (Ka) yassa yattha somanassindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatīti?

Somanassasampayuttapacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃuppajjissati. Itaresaṃ somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjati upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃtattha somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjissati somanassindriyañca uppajjati.

Yassa yattha somanassindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Somanassasampayuttapacchimacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjissati somanassindriyañca uppajjati. (Somanassindriyamūlakaṃ)

382. Yassa yattha upekkhindriyaṃ uppajjati tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Upekkhāsampayuttapacchimacittassauppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjissati upekkhindriyañca uppajjati. (Upekkhindriyamūlakaṃ)

383. Yassayattha saddhindriyaṃ uppajjati tassa tattha paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha saddhindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃuppajjissati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjissati saddhindriyañca uppajjati. (Saddhindriyamūlakaṃ)

384. (Ka) yassayattha paññindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjati manindriyañca uppajjissati.

(Kha) yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha paññindriyaṃ uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjissati paññindriyañca uppajjati. (Paññindriyamūlakaṃ)

(Gha) paccanīkapuggalo

385. (Ka) yassa cakkhundriyaṃ na uppajjati tassa sotindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ sotindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvāparinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati sotindriyañca na uppajjissati.

(Kha) yassa vā pana sotindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ sotindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃarūpe pacchimabhavikānaṃ yeca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ sotindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati ghānindriyañca na uppajjissati.

(Kha) yassa vā pana ghānindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ yeca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa itthindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ itthindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati itthindriyañca na uppajjissati.

(Kha) yassa vā pana itthindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃupapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjissanti, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassacakkhundriyaṃ na uppajjati tassa purisindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃna uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati purisindriyañca na uppajjissati.

(Kha) yassa vā pana purisindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjissatīti?

Sabbesaṃcavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ nauppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ jīvitindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissantitesaṃ cavantānaṃ tesaṃ somanassindriyañca na uppajjissati cakkhundriyañcana uppajjati.

(Ka) yassa cakkhundriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatīti?

Sabbesaṃcavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ upekkhindriyañca na uppajjissati cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ manindriyañca na uppajjissati cakkhundriyañca na uppajjati. (Cakkhundriyamūlakaṃ)

386. (Ka) yassa ghānindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ itthindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisāeteneva bhāvenakatici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjati itthindriyañca nauppajjissati.

(Kha) yassa vā pana itthindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjissati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjati purisindriyañca na uppajjissati.

(Kha) yassa vā pana purisindriyaṃ na uppajjissati tassa ghānindriyaṃna uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo etenevabhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjissati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ ghānindriyañca na uppajjati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarearūpāvacare pacchimabhavikānaṃ tesaṃ jīvitindriyañca na uppajjissati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa somanassindriyaṃ nauppajjissatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca upekkhāyaupapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ somanassindriyañca na uppajjissati ghānindriyañca na uppajjati.

(Ka) yassa ghānindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa ghānindriyaṃ nauppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ upekkhindriyañca na uppajjissati ghānindriyañca na uppajjati.

Yassa ghānindriyaṃ na uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ ghānindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa ghānindriyaṃna uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ manindriyañca na uppajjissati ghānindriyañca na uppajjati. (Ghānindriyamūlakaṃ)

387. (Ka) yassa itthindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃna uppajjati, no ca tesaṃ purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjati purisindriyañca na uppajjissati.

(Kha) yassa vā pana purisindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ purisindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjissati itthindriyañca na uppajjati.

(Ka) yassa itthindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ itthindriyañca na uppajjati jīvitindriyañca na uppajjissati.

(Kha) yassavā pana jīvitindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ jīvitindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ jīvitindriyañca na uppajjissati itthindriyañca na uppajjati.

(Ka) yassa itthindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, noca tesaṃ somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ somanassindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ somanassindriyañca na uppajjissati itthindriyañca na uppajjati.

(Ka) yassa itthindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃna uppajjati no ca tesaṃ upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃitthīnaṃ upapajjantīnaṃ yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ upekkhindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ upekkhindriyañca na uppajjissati itthindriyañca na uppajjati.

Yassa itthindriyaṃ na uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ itthindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ manindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃtesaṃ manindriyañca na uppajjissati itthindriyañca na uppajjati. (Itthindriyamūlakaṃ)

388. (Ka) yassapurisindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ purisindriyañca na uppajjati jīvitindriyañca na uppajjissati.

(Kha) yassavā pana jīvitindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ jīvitindriyañca na uppajjissati purisindriyañca na uppajjati.

(Ka) yassa purisindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ ye ca purisāupekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjati.

Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ somanassindriyañca na uppajjissati purisindriyañca na uppajjati.

(Ka) yassa purisindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ ye ca purisā somanassena upapajjitvāparinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye casomanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ upekkhindriyañca na uppajjissati purisindriyañca na uppajjati.

Yassapurisindriyaṃ na uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ purisindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ manindriyañca na uppajjissati purisindriyañca na uppajjati. (Purisindriyamūlakaṃ)

389. (Ka) yassa jīvitindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyañca na uppajjati somanassindriyañca na uppajjissati.

(Kha) yassavā pana somanassindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassauppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ somanassindriyañca na uppajjissati jīvitindriyañca na uppajjati.

(Ka) yassa jīvitindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjatīti?

Pacchimacittassauppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ upekkhindriyañca na uppajjissati jīvitindriyañca na uppajjati.

Yassa jīvitindriyaṃ na uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe…manindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ jīvitindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ manindriyañca na uppajjissati jīvitindriyañca na uppajjati. (Jīvitindriyamūlakaṃ)

390. (Ka) yassa somanassindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ somanassindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjatīti?

Somanassasampayuttapacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissatitassa cittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ upekkhindriyañca na uppajjissati somanassindriyañca na uppajjati.

Yassa somanassindriyaṃ na uppajjati tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Sabbesaṃcittassa bhaṅgakkhaṇesomanassavippayuttacittassauppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ tesaṃ somanassindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjatīti?

Somanassasampayuttapacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ tesaṃ manindriyañca na uppajjissati somanassindriyañca na uppajjati. (Somanassindriyamūlakaṃ)

391. Yassa upekkhindriyaṃ na uppajjati tassa saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe somanassasampayuttapacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjatīti?

Upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe somanassasampayuttapacchimacittasamaṅgīnaṃ tesaṃ manindriyañca na uppajjissati upekkhindriyañca na uppajjati. (Upekkhindriyamūlakaṃ)

392. Yassasaddhindriyaṃ na uppajjati tassa paññindriyaṃ…pe…manindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ saddhindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa saddhindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ saddhindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ manindriyañca na uppajjissati saddhindriyañca na uppajjati. (Saddhindriyamūlakaṃ)

393. (Ka) yassa paññindriyaṃ na uppajjati tassa manindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃasaññasattānaṃ tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati pacchimacittassabhaṅgakkhaṇe tesaṃ paññindriyañca na uppajjati manindriyañca na uppajjissati.

(Kha) yassa vā pana manindriyaṃ na uppajjissati tassa paññindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ paññindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ manindriyañca na uppajjissati paññindriyañca na uppajjati. (Paññindriyamūlakaṃ)

(Ṅa) paccanīkaokāso

394. Yatthacakkhundriyaṃ na uppajjati tattha sotindriyaṃ na uppajjissatīti?…Pe….

(Ca) paccanīkapuggalokāsā

395. (Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha sotindriyaṃ na uppajjissatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha sotindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyañca na uppajjati sotindriyañca na uppajjissati.

(Kha) yassa vā pana yattha sotindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃupapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyañca na uppajjati ghānindriyañca na uppajjissati.

(Kha) yassa vā pana yattha ghānindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassayattha cakkhundriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha itthindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati itthindriyañca na uppajjissati.

(Kha) yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ ye ca purisā eteneva bhāvenakatici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha itthindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha cakkhundriyañca na uppajjati purisindriyañca na uppajjissati.

(Kha) yassavā pana yattha purisindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ yā ca itthiyo eteneva bhāvena katici bhavedassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha purisindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃna uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha cakkhundriyañca na uppajjati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ yeca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati somanassindriyañca nauppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjissati cakkhundriyañca na uppajjati.

(Ka) yassa yattha cakkhundriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjissati, noca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpepacchimabhavikānaṃ asaññasattānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissantitesaṃ cavantānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃtesaṃ tattha cakkhundriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati cakkhundriyañca na uppajjati. (Cakkhundriyamūlakaṃ)

396. (Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha itthindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha ghānindriyañca na uppajjati itthindriyañca na uppajjissati.

(Kha) yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisāeteneva bhāvena katici bhavedassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha itthindriyañca na uppajjissati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃtesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha ghānindriyañca na uppajjati purisindriyañca na uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha purisindriyañca na uppajjissati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃna uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyañca na uppajjati jīvitindriyañca na uppajjissati.

(Kha) yassavā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha ghānindriyañca na uppajjati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca saghānakā upekkhāya upapajjitvāparinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃrūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjissati ghānindriyañca na uppajjati.

(Ka) yassa yattha ghānindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃtattha upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha ghānindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati ghānindriyañca na uppajjati.

Yassayattha ghānindriyaṃ na uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃna uppajjissati tassa tattha ghānindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati ghānindriyañca na uppajjati. (Ghānindriyamūlakaṃ)

397. (Ka) yassayattha itthindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha itthindriyañca na uppajjati purisindriyañca na uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha purisindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha purisindriyañca nauppajjissati itthindriyañca na uppajjati.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyañca na uppajjati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃrūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati itthindriyañca na uppajjati.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha itthindriyañca na uppajjati somanassindriyañca nauppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ nauppajjissati tassa tattha itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha somanassindriyañca na uppajjissati itthindriyañca na uppajjati.

(Ka) yassa yattha itthindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha itthindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassavā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyaṃna uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha upekkhindriyañca na uppajjissati itthindriyañca na uppajjati.

Yassa yattha itthindriyaṃ na uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃtattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha manindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃasaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati itthindriyañca na uppajjati. (Itthindriyamūlakaṃ)

398. (Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃarūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha purisindriyañca na uppajjati jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati purisindriyañcana uppajjati.

(Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha purisindriyañca na uppajjati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjissati purisindriyañca na uppajjati.

(Ka) yassa yattha purisindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃna uppajjati, no ca tesaṃtattha upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacarearūpāvacare pacchimabhavikānaṃ asaññasattānaṃ ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha purisindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ purisānaṃ uppajjantānaṃ ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati purisindriyañca na uppajjati.

Yassa yattha purisindriyaṃ na uppajjati tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatīti?

Pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati purisindriyañca na uppajjati. (Purisindriyamūlakaṃ)

399. (Ka) yassayattha jīvitindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ nauppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha jīvitindriyañca na uppajjati somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tatthasomanassindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjissati jīvitindriyañca na uppajjati.

(Ka) yassa yattha jīvitindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha jīvitindriyañca na uppajjati upekkhindriyañca nauppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃuppajjissati tassa cittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha jīvitindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha manindriyañca na uppajjissati jīvitindriyañca na uppajjati. (Jīvitindriyamūlakaṃ)

400. (Ka) yassa yattha somanassindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇetesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe asaññasattānaṃtesaṃ tattha somanassindriyañca na uppajjati upekkhindriyañca na uppajjissati.

(Kha) yassavā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjatīti?

Somanassasampayuttapacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati somanassindriyañca na uppajjati.

Yassa yattha somanassindriyaṃ na uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjatīti?

Somanassasampayuttapacchimacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃna uppajjati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati somanassindriyañca na uppajjati. (Somanassindriyamūlakaṃ)

401. Yassa yattha upekkhindriyaṃ na uppajjati tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ nauppajjissati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe somanassasampayuttapacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tatthaupekkhindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjatīti?

Upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe somanassasampayuttapacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati upekkhindriyañca na uppajjati. (Upekkhindriyamūlakaṃ)

402. Yassa yattha saddhindriyaṃ na uppajjati tassa tattha paññindriyaṃ…pe…manindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati saddhindriyañca na uppajjati. (Saddhindriyamūlakaṃ)

403. (Ka) yassa yattha paññindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttacittassa uppādakkhaṇe tesaṃtattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati manindriyañca na uppajjissati.

(Kha) yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha paññindriyaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇeasaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati paññindriyañca na uppajjati. (Paññindriyamūlakaṃ)

(6) Atītānāgatavāro

(Ka) anulomapuggalo

404. (Ka) yassa cakkhundriyaṃ uppajjittha tassa sotindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ sotindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjittha sotindriyañca uppajjissati.

(Kha) yassa vā pana sotindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjittha tassa ghānindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjittha ghānindriyañca uppajjissati.

(Kha) yassa vā pana ghānindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassacakkhundriyaṃ uppajjittha tassa itthindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjitthaitthindriyañca uppajjissati.

(Kha) yassa vā pana itthindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjittha tassa purisindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjittha purisindriyañca uppajjissati.

(Kha) yassa vā pana purisindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjittha jīvitindriyañca uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa cakkhundriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassavā pana somanassindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassacakkhundriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthāti? Āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthāti? Āmantā. (Cakkhundriyamūlakaṃ)

405. (Ka) yassa ghānindriyaṃ uppajjittha tassa itthindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjittha itthindriyañca uppajjissati.

(Kha) yassa vā pana itthindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa ghānindriyaṃ uppajjittha tassa purisindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissantiyā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjittha purisindriyañca uppajjissati.

(Kha) yassa vā pana purisindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa ghānindriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjittha jīvitindriyañca uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa ghānindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃghānindriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa ghānindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃuppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthāti? Āmantā.

Yassaghānindriyaṃ uppajjittha tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ ghānindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthāti? Āmantā. (Ghānindriyamūlakaṃ)

406. (Ka) yassa itthindriyaṃ uppajjittha tassa purisindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjittha purisindriyañca uppajjissati.

(Kha) yassa vā pana purisindriyaṃ uppajjissati tassa itthindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa itthindriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ itthindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjittha jīvitindriyañca uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissatitassa itthindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa itthindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ itthindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa itthindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassaitthindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ itthindriyaṃuppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa itthindriyaṃ uppajjitthāti? Āmantā.

Yassa itthindriyaṃ uppajjittha tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ itthindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa itthindriyaṃ uppajjitthāti? Āmantā. (Itthindriyamūlakaṃ)

407. (Ka) yassa purisindriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ tesaṃ purisindriyañca uppajjittha jīvitindriyañca uppajjissati.

(Kha) yassa vā pana jīvitindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa purisindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ purisindriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassavā pana somanassindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa purisindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ purisindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthāti? Āmantā.

Yassa purisindriyaṃ uppajjittha tassa saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ purisindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthāti? Āmantā. (Purisindriyamūlakaṃ)

408. (Ka) yassajīvitindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassa vā pana somanassindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa jīvitindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃuppajjissati tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjitthāti? Āmantā.

Yassa jīvitindriyaṃ uppajjittha tassa saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ jīvitindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjitthāti? Āmantā. (Jīvitindriyamūlakaṃ)

409. (Ka) yassa somanassindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ tesaṃ somanassindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana upekkhindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjitthāti? Āmantā.

Yassa somanassindriyaṃ uppajjittha tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ somanassindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ somanassindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjitthāti? Āmantā. (Somanassindriyamūlakaṃ)

410. Yassaupekkhindriyaṃ uppajjittha tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ upekkhindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjitthāti? Āmantā. (Upekkhindriyamūlakaṃ)

411. Yassa saddhindriyaṃ uppajjittha tassa paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ saddhindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ saddhindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa saddhindriyaṃ uppajjitthāti? Āmantā. (Saddhindriyamūlakaṃ)

412. (Ka) yassa paññindriyaṃ uppajjittha tassa manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ paññindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ tesaṃ paññindriyañca uppajjittha manindriyañca uppajjissati.

(Kha) yassa vā pana manindriyaṃ uppajjissati tassa paññindriyaṃ uppajjitthāti? Āmantā. (Paññindriyamūlakaṃ)

(Kha) anulomaokāso

413. Yattha cakkhundriyaṃ uppajjittha tattha sotindriyaṃ uppajjissatīti?…Pe….

(Ga) anulomapuggalokāsā

414. (Ka) yassayattha cakkhundriyaṃ uppajjittha tassa tattha sotindriyaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tatthacakkhundriyaṃ uppajjittha, no ca tesaṃ tattha sotindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha sotindriyañca uppajjissati.

(Kha) yassa vā pana yattha sotindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃtattha cakkhundriyañca uppajjittha ghānindriyañca uppajjissati.

(Kha) yassa vā pana yattha ghānindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjittha itthindriyañca uppajjissati.

(Kha) yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassayattha cakkhundriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjittha purisindriyañca uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha cakkhundriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha jīvitindriyañca uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthāti?

Asaññasattānaṃ arūpānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjissati cakkhundriyañca uppajjittha.

(Ka) yassa yattha cakkhundriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tatthacakkhundriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthāti? Āmantā.

(Ka) yassayattha cakkhundriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthāti?

Arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati cakkhundriyañca uppajjittha.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthāti?

Arūpānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati cakkhundriyañca uppajjittha. (Cakkhundriyamūlakaṃ)

415. (Ka) yassa yattha ghānindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃtesaṃ tattha ghānindriyañca uppajjittha itthindriyañca uppajjissati.

(Kha) yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassayattha ghānindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha purisindriyañca uppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassayattha ghānindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha jīvitindriyañca uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati ghānindriyañca uppajjittha.

(Ka) yassa yattha ghānindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha ghānindriyaṃuppajjittha, no ca tesaṃtattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati ghānindriyañca uppajjittha.

(Ka) yassa yattha ghānindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati ghānindriyañca uppajjittha.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃtesaṃ tattha manindriyaṃ uppajjissati, noca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati ghānindriyañca uppajjittha. (Ghānindriyamūlakaṃ)

416. (Ka) yassa yattha itthindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjittha purisindriyañcauppajjissati.

(Kha) yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthāti? Āmantā.

(Ka) yassa yattha itthindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjittha jīvitindriyañca uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati itthindriyañca uppajjittha.

(Ka) yassa yattha itthindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthāti?

Rūpāvacarānaṃtesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañcauppajjissati itthindriyañca uppajjittha.

(Ka) yassa yattha itthindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjitthaupekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati itthindriyañca uppajjittha.

Yassa yattha itthindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati itthindriyañca uppajjittha. (Itthindriyamūlakaṃ)

417. (Ka) yassayattha purisindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha jīvitindriyañca uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati purisindriyañca uppajjittha.

(Ka) yassa yattha purisindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ ye ca purisāupekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati purisindriyañca uppajjittha.

(Ka) yassayattha purisindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassavā pana yattha upekkhindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati purisindriyañca uppajjittha.

Yassa yattha purisindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati purisindriyañca uppajjittha. (Purisindriyamūlakaṃ)

418. (Ka) yassa yattha jīvitindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃuppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha somanassindriyañca uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjissati jīvitindriyañca uppajjittha.

(Ka) yassayattha jīvitindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃtattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati jīvitindriyañca uppajjittha.

Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati jīvitindriyañca uppajjittha. (Jīvitindriyamūlakaṃ)

419. (Ka) yassayattha somanassindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ yassa cittassa anantarāsomanassasampayuttapacchimacittaṃ uppajjissati tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjittha upekkhindriyañca uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati somanassindriyañca uppajjittha.

Yassa yattha somanassindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjittha manindriyañcauppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati somanassindriyañca uppajjittha. (Somanassindriyamūlakaṃ)

420. Yassa yattha upekkhindriyaṃ uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃtesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati upekkhindriyañca uppajjittha. (Upekkhindriyamūlakaṃ)

421. Yassayattha saddhindriyaṃ uppajjittha tassa tattha paññindriyaṃ…pe… manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha saddhindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saddhindriyañca uppajjittha manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha saddhindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha saddhindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati saddhindriyañca uppajjittha. (Saddhindriyamūlakaṃ)

422. (Ka) yassa yattha paññindriyaṃ uppajjittha tassa tattha manindriyaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha paññindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha paññindriyañca uppajjittha manindriyañca uppajjissati.

(Kha) yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha paññindriyaṃ uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha paññindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃtesaṃ tattha manindriyañca uppajjissati paññindriyañca uppajjittha. (Paññindriyamūlakaṃ)

(Gha) paccanīkapuggalo

423. (Ka) yassacakkhundriyaṃ na uppajjittha tassa sotindriyaṃ nauppajjissatīti? Natthi.

(Kha) yassa vā pana sotindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthāti? Uppajjittha.

Yassa cakkhundriyaṃ na uppajjittha tassa ghānindriyaṃ…pe… itthindriyaṃ…pe… purisindriyaṃ na uppajjissatīti? Natthi.

Yassa vā pana purisindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthāti? Uppajjittha.

(Ka) yassa cakkhundriyaṃ na uppajjittha tassa jīvitindriyaṃ na uppajjissatīti? Natthi.

(Kha) yassa vā pana jīvitindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthāti? Uppajjittha.

Yassa cakkhundriyaṃ na uppajjittha tassa somanassindriyaṃ…pe… upekkhindriyaṃ na uppajjissatīti? Natthi.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthāti? Uppajjittha.

Yassa cakkhundriyaṃ na uppajjittha tassa saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Natthi.

Yassa vā pana manindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthāti? Uppajjittha. (Cakkhundriyamūlakaṃ)

424. Yassaghānindriyaṃ…pe… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… somanassindriyaṃ… upekkhindriyaṃ… saddhindriyaṃ… paññindriyaṃ na uppajjittha tassa manindriyaṃ na uppajjissatīti? Natthi.

Yassa vā pana manindriyaṃna uppajjissati tassa paññindriyaṃ na uppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

425. Yattha cakkhundriyaṃ na uppajjittha tattha sotindriyaṃ na uppajjissatīti?…Pe….

(Ca) paccanīkapuggalokāsā

426. (Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha sotindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha sotindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthāti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha sotindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ nauppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotindriyañca na uppajjissati cakkhundriyañca na uppajjittha.

(Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha ghānindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjissati cakkhundriyañca na uppajjittha.

(Ka) yassayattha cakkhundriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthāti?

Kāmāvacarepacchimabhavikānaṃ rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha itthindriyañca na uppajjissati cakkhundriyañca na uppajjittha.

(Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjissati cakkhundriyañca na uppajjittha.

(Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjissatīti?

Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthāti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha jīvitindriyaṃna uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati cakkhundriyañca na uppajjittha.

(Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthāti?

Pañcavokāre pacchimabhavikānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati cakkhundriyañca na uppajjittha.

(Ka) yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatīti?

Arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthāti?

Pañcavokāre pacchimabhavikānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ nauppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Arūpānaṃtesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthāti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ nauppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati cakkhundriyañca na uppajjittha. (Cakkhundriyamūlakaṃ)

427. (Ka) yassa yattha ghānindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha itthindriyaṃ na uppajjissati tassatattha ghānindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyañca na uppajjissati ghānindriyañca na uppajjittha.

(Ka) yassa yattha ghānindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyañca na uppajjissati ghānindriyañca na uppajjittha.

(Ka) yassa yattha ghānindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃna uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyañca na uppajjittha jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati ghānindriyañca na uppajjittha.

(Ka) yassa yattha ghānindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjittha somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacare pacchimabhavikānaṃasaññasattānaṃ arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati ghānindriyañca na uppajjittha.

(Ka) yassayattha ghānindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjittha upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati ghānindriyañca na uppajjittha.

Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe…paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjittha manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacare arūpāvacarepacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati ghānindriyañca na uppajjittha. (Ghānindriyamūlakaṃ)

428. (Ka) yassa yattha itthindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacarānaṃarūpāvacarānaṃ tesaṃ tattha purisindriyañca na uppajjissati itthindriyañca na uppajjittha.

(Ka) yassa yattha itthindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyañca na uppajjittha jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati itthindriyañca na uppajjittha.

(Ka) yassa yattha itthindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjittha, no ca tesaṃ tattha somanassindriyaṃna uppajjissati. Rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha itthindriyañca na uppajjittha somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissantitesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati itthindriyañca na uppajjittha.

(Ka) yassa yattha itthindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjittha upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati itthindriyañca na uppajjittha.

Yassa yattha itthindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃasaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjittha manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthāti?

Kāmāvacarepacchimabhavikānaṃtesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati itthindriyañca na uppajjittha. (Itthindriyamūlakaṃ)

429. (Ka) yassa yattha purisindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha purisindriyañca na uppajjittha jīvitindriyañca na uppajjissati.

(Kha) yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati purisindriyañca na uppajjittha.

(Ka) yassa yattha purisindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha somanassindriyaṃ nauppajjissati. Rūpāvacare pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjittha somanassindriyañca na uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacare pacchimabhavikānaṃasaññasattānaṃ arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati purisindriyañca na uppajjittha.

(Ka) yassa yattha purisindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjittha upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃna uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati purisindriyañca na uppajjittha.

Yassayattha purisindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjittha manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjitthāti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacare arūpāvacarepacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati purisindriyañca na uppajjittha. (Purisindriyamūlakaṃ)

430. (Ka) yassa yattha jīvitindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatīti? Uppajjissati.

(Kha) yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjitthāti? Uppajjittha.

Yassa yattha jīvitindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ…pe… saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti? Uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjitthāti? Uppajjittha. (Jīvitindriyamūlakaṃ)

431. (Ka) yassa yattha somanassindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃna uppajjissatīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjittha upekkhindriyañca na uppajjissati.

(Kha) yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjitthāti?

Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati somanassindriyañca na uppajjittha.

Yassayattha somanassindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjittha manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjitthāti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati somanassindriyañca na uppajjittha. (Somanassindriyamūlakaṃ)

432. Yassayattha upekkhindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ…pe… paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjittha manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjitthāti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati upekkhindriyañca na uppajjittha. (Upekkhindriyamūlakaṃ)

433. Yassayattha saddhindriyaṃ na uppajjittha tassa tattha paññindriyaṃ…pe… manindriyaṃ na uppajjissatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjittha manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ na uppajjitthāti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha saddhindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati saddhindriyañca na uppajjittha. (Saddhindriyamūlakaṃ)

434. (Ka) yassa yattha paññindriyaṃ na uppajjittha tassa tattha manindriyaṃ na uppajjissatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjittha manindriyañca na uppajjissati.

(Kha) yassa vā pana yattha manindriyaṃna uppajjissati tassa tattha paññindriyaṃ na uppajjitthāti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha paññindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati paññindriyañca na uppajjittha. (Paññindriyamūlakaṃ)…pe….

Pavattivāro niṭṭhito.

3. Pariññāvāro

1. Paccuppannavāro

(Ka) anulomaṃ

435. (Ka) yocakkhundriyaṃ parijānāti so sotindriyaṃ parijānātīti? Āmantā.

(Kha) yo vā pana sotindriyaṃ parijānāti so cakkhundriyaṃ parijānātīti? Āmantā.

(Ka) yo cakkhundriyaṃ parijānāti so domanassindriyaṃ pajahatīti? No.

(Kha) yo vā pana domanassindriyaṃ pajahati so cakkhundriyaṃ parijānātīti? No.

(Ka) yo cakkhundriyaṃ parijānāti so anaññātaññassāmītindriyaṃ bhāvetīti? No.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāveti so cakkhundriyaṃ parijānātīti? No.

(Ka) yo cakkhundriyaṃ parijānāti so aññindriyaṃ bhāvetīti? Āmantā.

(Kha) yo vā pana aññindriyaṃ bhāveti so cakkhundriyaṃ parijānātīti?

Dve puggalā aññindriyaṃ bhāventi, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī aññindriyañca bhāveti cakkhundriyañca parijānāti.

(Ka) yo cakkhundriyaṃ parijānāti so aññātāvindriyaṃ sacchikarotīti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikaroti so cakkhundriyaṃ parijānātīti? No. (Cakkhundriyamūlakaṃ)

436. (Ka) yo domanassindriyaṃ pajahati so anaññātaññassāmītindriyaṃ bhāvetīti? No.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāveti so domanassindriyaṃ pajahatīti? No.

(Ka) yodomanassindriyaṃ pajahati so aññindriyaṃ bhāvetīti? Āmantā.

(Kha) yo vā pana aññindriyaṃ bhāveti so domanassindriyaṃ pajahatīti?

Dve puggalā aññindriyaṃ bhāventi, no ca domanassindriyaṃ pajahanti. Anāgāmimaggasamaṅgī aññindriyañca bhāveti domanassindriyañca pajahati.

(Ka) yo domanassindriyaṃ pajahati so aññātāvindriyaṃ sacchikarotīti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikaroti so domanassindriyaṃ pajahatīti? No. (Domanassindriyamūlakaṃ)

437. (Ka) yo anaññātaññassāmītindriyaṃ bhāveti so aññindriyaṃ bhāvetīti? No.

(Kha) yo vā pana aññindriyaṃ bhāveti so anaññātaññassāmītindriyaṃ bhāvetīti? No.

(Ka) yo anaññātaññassāmītindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarotīti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikaroti so anaññātaññassāmītindriyaṃ bhāvetīti? No. (Anaññātaññassāmītindriyamūlakaṃ)

438. (Ka) yo aññindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarotīti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikaroti so aññindriyaṃ bhāvetīti? No. (Aññindriyamūlakaṃ)

(Kha) paccanīkaṃ

439. (Ka) yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahatīti?

Anāgāmimaggasamaṅgī cakkhundriyaṃ na parijānāti, no ca domanassindriyaṃnappajahati. Dve maggasamaṅgino ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahanti.

(Kha) yovā pana domanassindriyaṃ nappajahati so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī domanassindriyaṃ nappajahati, no ca cakkhundriyaṃ na parijānāti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca nappajahanti cakkhundriyañca na parijānanti.

(Ka) yocakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvetīti?

Aṭṭhamako cakkhundriyaṃ na parijānāti, no ca anaññātaññassāmītindriyaṃ na bhāveti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāventi.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāveti so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāveti, no ca cakkhundriyaṃ na parijānāti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi cakkhundriyañca na parijānanti.

(Ka) yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvetīti?

Dve puggalā cakkhundriyaṃ na parijānanti, no ca aññindriyaṃ na bhāventi. Tayo maggasamaṅgino ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti aññindriyañca na bhāventi.

(Kha) yo vā pana aññindriyaṃ na bhāveti so cakkhundriyaṃ na parijānātīti? Āmantā.

(Ka) yo cakkhundriyaṃ na parijānāti so aññātāvindriyaṃ na sacchikarotīti?

Yoaggaphalaṃ sacchikaroti so cakkhundriyaṃ na parijānāti, no ca aññātāvindriyaṃ na sacchikaroti. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti aññātāvindriyañcana sacchikaronti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikaroti so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī aññātāvindriyaṃ na sacchikaroti, no ca cakkhundriyaṃ na parijānāti. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti cakkhundriyañca na parijānanti. (Cakkhundriyamūlakaṃ)

440. (Ka) yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvetīti?

Aṭṭhamako domanassindriyaṃ nappajahati, no ca anaññātaññassāmītindriyaṃ na bhāveti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāventi.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāveti so domanassindriyaṃ nappajahatīti?

Anāgāmimaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāveti, no ca domanassindriyaṃ nappajahati. Dve maggasamaṅgino ṭhapetvā avasesāpuggalā anaññātaññassāmītindriyañca na bhāventi domanassindriyañca nappajahanti.

(Ka) yo domanassindriyaṃ nappajahati so aññindriyaṃ na bhāvetīti?

Dve puggalā domanassindriyaṃ nappajahanti, no ca aññindriyaṃ na bhāventi. Tayo maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca nappajahanti aññindriyañca na bhāventi.

(Kha) yovā pana aññindriyaṃ na bhāveti so domanassindriyaṃ nappajahatīti? Āmantā.

(Ka) yodomanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikarotīti?

Yo aggaphalaṃ sacchikaroti so domanassindriyaṃ nappajahati, no ca aññātāvindriyaṃ na sacchikaroti. Anāgāmimaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikaronti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikaroti so domanassindriyaṃ nappajahatīti?

Anāgāmimaggasamaṅgī aññātāvindriyaṃ na sacchikaroti, no ca domanassindriyaṃ nappajahati. Anāgāmimaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti domanassindriyañca nappajahanti. (Domanassindriyamūlakaṃ)

441. (Ka) yo anaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvetīti?

Tayo maggasamaṅgino 2 anaññātaññassāmītindriyaṃ na bhāventi, no ca aññindriyaṃ na bhāventi. Cattāro maggasamaṅgino 3 ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāventi.

(Kha) yo vā pana aññindriyaṃ na bhāveti so anaññātaññassāmītindriyaṃ na bhāvetīti?

Aṭṭhamako aññindriyaṃ na bhāveti, no ca anaññātaññassāmītindriyaṃ na bhāveti. Cattāro maggasamaṅgino ṭhapetvā avasesā puggalā aññindriyañca na bhāventi anaññātaññassāmītindriyañca na bhāventi.

(Ka) yoanaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃna sacchikarotīti?

Yo aggaphalaṃ sacchikaroti so anaññātaññassāmītindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikaroti. Aṭṭhamakañcaarahantañca ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañca na sacchikaronti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikaroti so anaññātaññassāmītindriyaṃ na bhāvetīti?

Aṭṭhamako aññātāvindriyaṃ na sacchikaroti, no ca anaññātaññassāmītindriyaṃ na bhāveti. Aṭṭhamakañca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti anaññātaññassāmītindriyañca na bhāventi. (Anaññātaññassāmītindriyamūlakaṃ)

442. (Ka) yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarotīti?

Yo aggaphalaṃ sacchikaroti so aññindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikaroti. Tayo maggasamaṅgino ca arahantañca ṭhapetvā avasesā puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikaronti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikaroti so aññindriyaṃ na bhāvetīti?

Tayo maggasamaṅgino aññātāvindriyaṃ na sacchikaronti, no ca aññindriyaṃ na bhāventi. Tayo maggasamaṅgino ca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti aññindriyañca na bhāventi. (Aññindriyamūlakaṃ)

2. Atītavāro

(Ka) anulomaṃ

443. (Ka) yocakkhundriyaṃ parijānittha so domanassindriyaṃ pajahitthāti? Āmantā.

(Kha) yo vā pana domanassindriyaṃ pajahittha so cakkhundriyaṃ parijānitthāti?

Dve puggalā domanassindriyaṃ pajahittha, no ca cakkhundriyaṃ parijānittha. Arahā domanassindriyañca pajahittha cakkhundriyañca parijānittha.

(Ka) yo cakkhundriyaṃ parijānittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthāti?

Cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca cakkhundriyaṃ parijānittha. Arahā anaññātaññassāmītindriyañca bhāvittha cakkhundriyañca parijānittha.

(Ka) yocakkhundriyaṃ parijānittha so aññindriyaṃ bhāvitthāti? Āmantā.

(Kha) yo vā pana aññindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthāti? Āmantā.

(Ka) yo cakkhundriyaṃ parijānittha so aññātāvindriyaṃ sacchikaritthāti?

Yo aggaphalaṃ sacchikaroti so cakkhundriyaṃ parijānittha, no ca aññātāvindriyaṃ sacchikarittha. Yo aggaphalaṃ sacchākāsi so cakkhundriyañca parijānittha aññātāvindriyañca sacchikarittha.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarittha so cakkhundriyaṃ parijānitthāti? Āmantā. (Cakkhundriyamūlakaṃ)

444. (Ka) yodomanassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃbhāvitthāti? Āmantā.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so domanassindriyaṃ pajahitthāti?

Cattāro puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca domanassindriyaṃ pajahittha. Tayo puggalā anaññātaññassāmītindriyañca bhāvittha domanassindriyañca pajahittha.

(Ka) yo domanassindriyaṃ pajahittha so aññindriyaṃ bhāvitthāti?

Dve puggalā domanassindriyaṃ pajahittha, no ca aññindriyaṃ bhāvittha. Arahā domanassindriyañca pajahittha aññindriyañca bhāvittha.

(Kha) yo vā pana aññindriyaṃ bhāvittha so domanassindriyaṃ pajahitthāti? Āmantā.

(Ka) yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ sacchikaritthāti?

Tayo puggalā domanassindriyaṃ pajahittha, no ca aññātāvindriyaṃ sacchikarittha. Arahā domanassindriyañca pajahittha aññātāvindriyañca sacchikarittha.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarittha so domanassindriyaṃ pajahitthāti? Āmantā. (Domanassindriyamūlakaṃ)

445. (Ka) yo anaññātaññassāmītindriyaṃ bhāvittha so aññindriyaṃ bhāvitthāti?

Cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññindriyaṃ bhāvittha. Arahā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvittha.

(Kha) yo vā pana aññindriyaṃ bhāvittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.

(Ka) yoanaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthāti?

Sattapuggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarittha. Arahā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarittha.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā. (Anaññātaññassāmītindriyamūlakaṃ)

446. (Ka) yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthāti?

Yo aggaphalaṃ sacchikaroti so aññindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarittha. Yo aggaphalaṃ sacchākāsi so aññindriyañca bhāvittha aññātāvindriyañca sacchikarittha.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarittha so aññindriyaṃ bhāvitthāti? Āmantā. (Aññindriyamūlakaṃ)

(Kha) paccanīkaṃ

447. (Ka) yo cakkhundriyaṃ na parijānittha so domanassindriyaṃ nappajahitthāti?

Dve puggalā cakkhundriyaṃ na parijānittha, no ca domanassindriyaṃ nappajahittha. Cha puggalā cakkhundriyañca na parijānittha domanassindriyañca nappajahittha.

(Kha) yo vā pana domanassindriyaṃ nappajahittha so cakkhundriyaṃ na parijānitthāti? Āmantā.

(Ka) yo cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cha puggalā cakkhundriyaṃ na parijānittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā cakkhundriyañcana parijānittha anaññātaññassāmītindriyañca na bhāvittha.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānitthāti? Āmantā.

(Ka) yo cakkhundriyaṃ na parijānittha so aññindriyaṃ na bhāvitthāti? Āmantā.

(Kha) yovā pana aññindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānitthāti? Āmantā.

(Ka) yo cakkhundriyaṃ na parijānittha so aññātāvindriyaṃ na sacchikaritthāti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarittha so cakkhundriyaṃ na parijānitthāti?

Yo aggaphalaṃ sacchikaroti so aññātāvindriyaṃ nasacchikarittha, no ca cakkhundriyaṃ na parijānittha. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha cakkhundriyañca na parijānittha. (Cakkhundriyamūlakaṃ)

448. (Ka) yo domanassindriyaṃ nappajahittha so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cattāro puggalā domanassindriyaṃ nappajahittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā domanassindriyañca nappajahittha anaññātaññassāmītindriyañca na bhāvittha.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so domanassindriyaṃ nappajahitthāti? Āmantā.

(Ka) yo domanassindriyaṃ nappajahittha so aññindriyaṃ na bhāvitthāti? Āmantā.

(Kha) yo vā pana aññindriyaṃ na bhāvittha sodomanassindriyaṃ nappajahitthāti?

Dve puggalā aññindriyaṃ na bhāvittha, no ca domanassindriyaṃ nappajahittha. Cha puggalā aññindriyañca na bhāvittha domanassindriyañca nappajahittha.

(Ka) yo domanassindriyaṃ nappajahittha so aññātāvindriyaṃ na sacchikaritthāti? Āmantā.

(Kha) yovā pana aññātāvindriyaṃ na sacchikarittha so domanassindriyaṃ nappajahitthāti?

Tayo puggalā aññātāvindriyaṃ na sacchikarittha, no ca domanassindriyaṃ nappajahittha. Cha puggalā aññātāvindriyañca na sacchikarittha domanassindriyañca nappajahittha. (Domanassindriyamūlakaṃ)

449. (Ka) yo anaññātaññassāmītindriyaṃ na bhāvittha so aññindriyaṃ na bhāvitthāti? Āmantā.

(Kha) yo vā pana aññindriyaṃ na bhāvittha so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cha puggalā aññindriyaṃ na bhāvittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā aññindriyañca na bhāvittha anaññātaññassāmītindriyañca na bhāvittha.

(Ka) yo anaññātaññassāmītindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikaritthāti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarittha so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Satta puggalā aññātāvindriyaṃ na sacchikarittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā aññātāvindriyañcana sacchikarittha anaññātaññassāmītindriyañca na bhāvittha. (Anaññātaññassāmītindriyamūlakaṃ)

450. (Ka) yoaññindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikaritthāti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarittha so aññindriyaṃ na bhāvitthāti?

Yo aggaphalaṃ sacchikaroti so aññātāvindriyaṃ na sacchikarittha, noca aññindriyaṃ na bhāvittha. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha aññindriyañca na bhāvittha. (Aññindriyamūlakaṃ)

3. Anāgatavāro

(Ka) anulomaṃ

451. (Ka) yo cakkhundriyaṃ parijānissati so domanassindriyaṃ pajahissatīti?

Dve puggalā cakkhundriyaṃ parijānissanti, no ca domanassindriyaṃ pajahissanti. Pañca puggalā cakkhundriyañca parijānissanti domanassindriyañca pajahissanti.

(Kha) yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānissatīti? Āmantā.

(Ka) yo cakkhundriyaṃ parijānissati so anaññātaññassāmītindriyaṃ bhāvessatīti?

Cha puggalā cakkhundriyaṃ parijānissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyañca parijānissanti anaññātaññassāmītindriyañca bhāvessanti.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānissatīti? Āmantā.

(Ka) yo cakkhundriyaṃ parijānissati so aññindriyaṃ bhāvessatīti? Āmantā.

(Kha) yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānissatīti? Āmantā.

(Ka) yo cakkhundriyaṃ parijānissati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānissatīti?

Aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissati, no ca cakkhundriyaṃparijānissati. Satta puggalā aññātāvindriyañca sacchikarissanti cakkhundriyañca parijānissanti. (Cakkhundriyamūlakaṃ)

452. (Ka) yo domanassindriyaṃ pajahissati so anaññātaññassāmītindriyaṃ bhāvessatīti?

Cattāro puggalā domanassindriyaṃ pajahissanti, noca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyañca pajahissanti anaññātaññassāmītindriyañca bhāvessanti.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahissatīti? Āmantā.

(Ka) yo domanassindriyaṃ pajahissati so aññindriyaṃ bhāvessatīti? Āmantā.

(Kha) yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahissatīti?

Dve puggalā aññindriyaṃ bhāvessanti no ca domanassindriyaṃ pajahissanti, pañca puggalā aññindriyañca bhavissanti domanassindriyañca pajahissanti.

(Ka) yodomanassindriyaṃ pajahissati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahissatīti?

Tayo puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahissanti. Pañca puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahissanti. (Domanassindriyamūlakaṃ)

453. (Ka) yoanaññātaññassāmītindriyaṃ bhāvessati so aññindriyaṃ bhāvessatīti? Āmantā.

(Kha) yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvessatīti?

Cha puggalā aññindriyaṃ bhāvessanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvessanti.

(Ka) yo anaññātaññassāmītindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvessatīti?

Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvessanti. (Anaññātaññassāmītindriyamūlakaṃ)

454. (Ka) yo aññindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati soaññindriyaṃ bhāvessatīti?

Aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissanti, no ca aññindriyaṃ bhāvessanti. Satta puggalā aññātāvindriyañca sacchikarissanti aññindriyañca bhāvessanti. (Aññindriyamūlakaṃ)

(Kha) paccanīkaṃ

455. (Ka) yo cakkhundriyaṃ na parijānissati so domanassindriyaṃ nappajahissatīti? Āmantā.

(Kha) yovā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānissatīti?

Dve puggalā domanassindriyaṃ nappajahissanti, no ca cakkhundriyaṃ na parijānissanti. Tayo puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānissanti.

(Ka) yo cakkhundriyaṃ na parijānissati so anaññātaññassāmītindriyaṃ na bhāvessatīti. Āmantā.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānissatīti.

Cha puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca cakkhundriyaṃ na parijānissanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānissanti.

(Ka) yo cakkhundriyaṃ na parijānissati so aññindriyaṃ na bhāvessatīti? Āmantā.

(Kha) yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānissatīti? Āmantā.

(Ka) yo cakkhundriyaṃ na parijānissati so aññātāvindriyaṃ nasacchikarissatīti?

Aggamaggasamaṅgī cakkhundriyaṃ na parijānissati, no ca aññātāvindriyaṃ na sacchikarissati. Dve puggalā cakkhundriyañca na parijānissanti aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānissatīti? Āmantā. (Cakkhundriyamūlakaṃ)

456. (Ka) yo domanassindriyaṃ nappajahissati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā.

(Kha) yovā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatīti?

Cattāro puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca domanassindriyaṃ nappajahissanti. Pañca puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahissanti.

(Ka) yo domanassindriyaṃ nappajahissati so aññindriyaṃ na bhāvessatīti?

Dve puggalā domanassindriyaṃ nappajahissanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā domanassindriyañca nappajahissanti aññindriyañca na bhāvessanti.

(Kha) yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatīti? Āmantā.

(Ka) yo domanassindriyaṃ nappajahissati so aññātāvindriyaṃ na sacchikarissatīti?

Tayo puggalā domanassindriyaṃ nappajahissanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalādomanassindriyañca nappajahissanti aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahissatīti? Āmantā. (Domanassindriyamūlakaṃ)

457. (Ka) yo anaññātaññassāmītindriyaṃ na bhāvessati so aññindriyaṃ na bhāvessatīti?

Cha puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti aññindriyañca na bhāvessanti.

(Kha) yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā.

(Ka) yoanaññātaññassāmītindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatīti?

Satta puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā anaññātaññassāmītindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā. (Anaññātaññassāmītindriyamūlakaṃ)

458. (Ka) yo aññindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatīti?

Aggamaggasamaṅgī aññindriyaṃ na bhāvessati, no ca aññātāvindriyaṃ na sacchikarissati. Dve puggalā aññindriyañca na bhāvessanti aññātāvindriyañcana sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃna sacchikarissati so aññindriyaṃ na bhāvessatīti? Āmantā. (Aññindriyamūlakaṃ)

4. Paccuppannātītavāro

(Ka) anulomaṃ

459. (Ka) yo cakkhundriyaṃ parijānāti so domanassindriyaṃ pajahitthāti? Āmantā.

(Kha) yo vā pana domanassindriyaṃ pajahittha so cakkhundriyaṃ parijānātīti?

Dve puggalā domanassindriyaṃ pajahittha, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī domanassindriyañca pajahittha cakkhundriyañca parijānanti.

(Ka) yocakkhundriyaṃ parijānāti so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so cakkhundriyaṃ parijānātīti?

Cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī anaññātaññassāmītindriyañca bhāvittha cakkhundriyañca parijānāti.

(Ka) yo cakkhundriyaṃ parijānāti so aññindriyaṃ bhāvitthāti? No.

(Kha) yo vā pana aññindriyaṃ bhāvittha so cakkhundriyaṃ parijānātīti? No.

(Ka) yo cakkhundriyaṃ parijānāti so aññātāvindriyaṃ sacchikaritthāti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarittha so cakkhundriyaṃ parijānātīti? No. (Cakkhundriyamūlakaṃ)

460. (Ka) yodomanassindriyaṃ pajahati so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so domanassindriyaṃ pajahatīti?

Cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca domanassindriyaṃ pajahanti. Anāgāmimaggasamaṅgī anaññātaññassāmītindriyañca bhāvittha domanassindriyañca pajahati.

(Ka) yo domanassindriyaṃ pajahati so aññindriyaṃ bhāvitthāti? No.

(Kha) yo vā pana aññindriyaṃ bhāvittha so domanassindriyaṃ pajahatīti? No.

(Ka) yodomanassindriyaṃ pajahati so aññātāvindriyaṃ sacchikaritthāti? No.

(Kha) yovā pana aññātāvindriyaṃ sacchikarittha so domanassindriyaṃ pajahatīti? No. (Domanassindriyamūlakaṃ)

461. (Ka) yo anaññātaññassāmītindriyaṃ bhāveti so aññindriyaṃ bhāvitthāti? No.

(Kha) yo vā pana aññindriyaṃ bhāvittha so anaññātaññassāmītindriyaṃ bhāvetīti? No.

(Ka) yo anaññātaññassāmītindriyaṃ bhāveti so aññātāvindriyaṃ sacchikaritthāti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarittha so anaññātaññassāmītindriyaṃ bhāvetīti? No. (Anaññātaññassāmītindriyamūlakaṃ)

462. (Ka) yo aññindriyaṃ bhāveti so aññātāvindriyaṃ sacchikaritthāti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarittha soaññindriyaṃ bhāvetīti? No. (Aññindriyamūlakaṃ)

(Kha) paccanīkaṃ

463. (Ka) yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahitthāti?

Dve puggalā cakkhundriyaṃ na parijānanti, no ca domanassindriyaṃ nappajahittha. Cha puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahittha.

(Kha) yo vā pana domanassindriyaṃ nappajahittha so cakkhundriyaṃ na parijānātīti? Āmantā.

(Ka) yo cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cha puggalā cakkhundriyaṃ na parijānanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāvittha.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānātīti? Āmantā.

(Ka) yocakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvitthāti?

Arahā cakkhundriyaṃ na parijānāti, no ca aññindriyaṃ na bhāvittha. Satta puggalā cakkhundriyañca na parijānanti aññindriyañca na bhāvittha.

(Kha) yo vā pana aññindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī aññindriyaṃna bhāvittha, no ca cakkhundriyaṃ na parijānāti. Satta puggalā aññindriyañca na bhāvittha cakkhundriyañca na parijānanti.

(Ka) yo cakkhundriyaṃ na parijānāti so aññātāvindriyaṃ nasacchikaritthāti?

Arahā cakkhundriyaṃ na parijānāti, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarittha.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarittha so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī aññātāvindriyaṃ na sacchikarittha, no ca cakkhundriyaṃ na parijānāti. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha cakkhundriyañca na parijānanti. (Cakkhundriyamūlakaṃ)

464. (Ka) yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cha puggalā domanassindriyaṃ nappajahanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvittha.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatīti? Āmantā.

(Ka) yodomanassindriyaṃ nappajahati so aññindriyaṃ na bhāvitthāti?

Arahā domanassindriyaṃ nappajahati, no ca aññindriyaṃ na bhāvittha. Satta puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvittha.

(Kha) yo vā pana aññindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatīti?

Anāgāmimaggasamaṅgī aññindriyaṃ na bhāvittha, no ca domanassindriyaṃ nappajahati. Satta puggalā aññindriyañca na bhāvittha domanassindriyañca nappajahanti.

(Ka) yodomanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikaritthāti?

Arahā domanassindriyaṃ nappajahati, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarittha.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarittha so domanassindriyaṃ nappajahatīti?

Anāgāmimaggasamaṅgī aññātāvindriyaṃ na sacchikarittha, no ca domanassindriyaṃ nappajahati. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha domanassindriyañca nappajahanti. (Domanassindriyamūlakaṃ)

465. (Ka) yoanaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvitthāti?

Arahā anaññātaññassāmītindriyaṃ na bhāveti, no ca aññindriyaṃ na bhāvittha. Satta puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvittha.

(Kha) yo vā pana aññindriyaṃ na bhāvittha so anaññātaññassāmītindriyaṃ na bhāvetīti?

Aṭṭhamako aññindriyaṃ na bhāvittha, no ca anaññātaññassāmītindriyaṃna bhāveti. Satta puggalā aññindriyañca na bhāvittha anaññātaññassāmītindriyañca na bhāventi.

(Ka) yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthāti?

Arahā anaññātaññassāmītindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha 4 puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañcana sacchikarittha.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarittha so anaññātaññassāmītindriyaṃ na bhāvetīti?

Aṭṭhamako aññātāvindriyaṃ na sacchikarittha, no ca anaññātaññassāmītindriyaṃ na bhāveti. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha anaññātaññassāmītindriyañca na bhāventi. (Anaññātaññassāmītindriyamūlakaṃ)

466. (Ka) yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthāti?

Arahā aññindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikarittha. Cha 5 puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarittha.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarittha so aññindriyaṃ na bhāvetīti?

Tayo maggasamaṅgino aññātāvindriyaṃ na sacchikarittha, no ca aññindriyaṃ na bhāventi. Cha 6 puggalā aññātāvindriyañca na sacchikarittha aññindriyañca na bhāventi. (Aññindriyamūlakaṃ)

5. Paccuppannānāgatavāro

(Ka) anulomaṃ

467. (Ka) yo cakkhundriyaṃ parijānāti so domanassindriyaṃ pajahissatīti? No.

(Kha) yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānātīti? No.

(Ka) yocakkhundriyaṃ parijānāti so anaññātaññassāmītindriyaṃ bhāvessatīti? No.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānātīti? No.

(Ka) yocakkhundriyaṃ parijānāti so aññindriyaṃ bhāvessatīti? No.

(Kha) yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānātīti? No.

(Ka) yo cakkhundriyaṃ parijānāti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānātīti?

Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī aññātāvindriyañca sacchikarissati cakkhundriyañca parijānāti. (Cakkhundriyamūlakaṃ)

468. (Ka) yo domanassindriyaṃ pajahati so anaññātaññassāmītindriyaṃ bhāvessatīti? No.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahatīti? No.

(Ka) yo domanassindriyaṃ pajahati so aññindriyaṃ bhāvessatīti? Āmantā.

(Kha) yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahatīti?

Cha puggalā aññindriyaṃ bhāvessanti, no ca domanassindriyaṃ pajahanti anāgāmimaggasamaṅgi aññindriyañca bhāvessanti, domanassindriyañca pajahanti.

(Ka) yo domanassindriyaṃ pajahati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

(Kha) yovā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahatīti?

Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahanti. Anāgāmimaggasamaṅgīaññātāvindriyañca sacchikarissati domanassindriyañca pajahati. (Domanassindriyamūlakaṃ)

469. (Ka) yo anaññātaññassāmītindriyaṃ bhāveti so aññindriyaṃ bhāvessatīti? Āmantā.

(Kha) yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvetīti?

Cha puggalā aññindriyaṃ bhāvessanti, no ca anaññātaññassāmītindriyaṃ bhāventi. Aṭṭhamako aññindriyañca bhāvessati anaññātaññassāmītindriyañca bhāveti.

(Ka) yoanaññātaññassāmītindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvetīti?

Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāventi. Aṭṭhamako aññātāvindriyañca sacchikarissati anaññātaññassāmītindriyañca bhāveti. (Anaññātaññassāmītindriyamūlakaṃ)

470. (Ka) yo aññindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvetīti?

Pañca puggalā aññātāvindriyaṃ sacchikarissanti, no ca aññindriyaṃbhāventi. Tayo maggasamaṅgino aññātāvindriyañca sacchikarissanti aññindriyañca bhāventi. (Aññindriyamūlakaṃ)

(Kha) paccanīkaṃ

471. (Ka) yocakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahissatīti?

Pañca puggalā cakkhundriyaṃ na parijānanti, no ca domanassindriyaṃ nappajahissanti. Cattāro puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahissanti.

(Kha) yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī domanassindriyaṃ nappajahissati, no ca cakkhundriyaṃ na parijānāti. Cattāro puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānanti.

(Ka) yo cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvessatīti?

Ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyaṃ na parijānanti, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāvessanti.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānāti. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānanti.

(Ka) yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvessatīti?

Satta puggalā cakkhundriyaṃ na parijānanti, no ca aññindriyaṃ na bhāvessanti. Dve puggalā cakkhundriyañca na parijānantiaññindriyañca na bhāvessanti.

(Kha) yovā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī aññindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānāti. Dve puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānanti.

(Ka) yo cakkhundriyaṃ na parijānāti so aññātāvindriyaṃ na sacchikarissatīti?

Satta puggalā cakkhundriyaṃ na parijānanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānātīti? Āmantā. (Cakkhundriyamūlakaṃ)

472. (Ka) yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvessatīti?

Ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyaṃ nappajahanti, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvessanti.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahatīti?

Anāgāmimaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāvessati, no ca domanassindriyaṃ nappajahati. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahanti.

(Ka) yodomanassindriyaṃ nappajahati so aññindriyaṃ nabhāvessatīti?

Cha puggalā domanassindriyaṃ nappajahanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvessanti.

(Kha) yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahatīti? Āmantā.

(Ka) yo domanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikarissatīti?

Satta puggalā domanassindriyaṃ nappajahanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahatīti? Āmantā. (Domanassindriyamūlakaṃ)

473. (Ka) yo anaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvessatīti?

Cha puggalā anaññātaññassāmītindriyaṃ na bhāventi, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvessanti.

(Kha) yo vā pana aññindriyaṃna bhāvessati so anaññātaññassāmītindriyaṃ na bhāvetīti? Āmantā.

(Ka) yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarissatīti?

Satta puggalā anaññātaññassāmītindriyaṃ na bhāventi, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañcana sacchikarissanti.

(Kha) yovā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvetīti? Āmantā. (Anaññātaññassāmītindriyamūlakaṃ)

474. (Ka) yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarissatīti?

Pañca puggalā aññindriyaṃ na bhāventi, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvetīti? Āmantā. (Aññindriyamūlakaṃ)

6. Atītānāgatavāro

(Ka) anulomaṃ

475. (Ka) yo cakkhundriyaṃ parijānittha so domanassindriyaṃ pajahissatīti? No.

(Kha) yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānitthāti? No.

(Ka) yo cakkhundriyaṃ parijānittha so anaññātaññassāmītindriyaṃ bhāvessatīti? No.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānitthāti? No.

(Ka) yo cakkhundriyaṃ parijānittha so aññindriyaṃ bhāvessatīti? No.

(Kha) yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānitthāti? No.

(Ka) yo cakkhundriyaṃ parijānittha so aññātāvindriyaṃ sacchikarissatīti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati socakkhundriyaṃ parijānitthāti? No. (Cakkhundriyamūlakaṃ)

476. (Ka) yodomanassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃ bhāvessatīti? No.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahitthāti? No.

(Ka) yodomanassindriyaṃ pajahittha so aññindriyaṃ bhāvessatīti?

Dve puggalā domanassindriyaṃ pajahittha, no ca aññindriyaṃ bhāvessanti. Anāgāmī domanassindriyañca pajahittha aññindriyañca bhāvessati.

(Kha) yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahitthāti?

Cha puggalā aññindriyaṃ bhāvessanti, no ca domanassindriyaṃ pajahittha. Anāgāmī aññindriyañca bhāvessati domanassindriyañca pajahittha.

(Ka) yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ sacchikarissatīti?

Arahā domanassindriyaṃ pajahittha, no ca aññātāvindriyaṃ sacchikarissati. Dve puggalā domanassindriyañca pajahittha aññātāvindriyañca sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahitthāti?

Cha puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahittha. Dve puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahittha. (Domanassindriyamūlakaṃ)

477. (Ka) yo anaññātaññassāmītindriyaṃ bhāvittha so aññindriyaṃbhāvessatīti?

Dve puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññindriyaṃ bhāvessanti. Pañca puggalā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvessanti.

(Kha) yo vā pana aññindriyaṃ bhāvessati. So anaññātaññassāmītindriyaṃ bhāvitthāti?

Dvepuggalā aññindriyaṃ bhāvessanti no ca anaññātaññassāmītindriyaṃ bhāvittha. Tayo puggalā aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvittha.

(Ka) yo anaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikarissatīti?

Arahā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarissati. Cha puggalā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvitthāti?

Dve puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāvittha. Cha puggalā aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvittha. (Anaññātaññassāmītindriyamūlakaṃ)

478. (Ka) yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikarissatīti? No.

(Kha) yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvitthāti? No. (Aññindriyamūlakaṃ)

(Kha) paccanīkaṃ

479. (Ka) yocakkhundriyaṃ na parijānittha so domanassindriyaṃ nappajahissatīti?

Pañca puggalā cakkhundriyaṃ na parijānittha, no ca domanassindriyaṃ nappajahissanti. Cattāro puggalā cakkhundriyañca na parijānittha domanassindriyañca nappajahissanti.

(Kha) yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānitthāti?

Arahādomanassindriyaṃ nappajahissati, no ca cakkhundriyaṃ na parijānittha. Cattāro puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānittha.

(Ka) yo cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ na bhāvessatīti?

Ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyaṃ na parijānittha, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā cakkhundriyañca na parijānittha anaññātaññassāmītindriyañca na bhāvessanti.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānitthāti?

Arahā anaññātaññassāmītindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānittha. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānittha.

(Ka) yo cakkhundriyaṃ na parijānittha so aññindriyaṃ na bhāvessatīti?

Satta puggalā cakkhundriyaṃ na parijānittha, no ca aññindriyaṃ na bhāvessanti. Dve puggalā cakkhundriyañca na parijānittha aññindriyañca na bhāvessanti.

(Kha) yo vā pana aññindriyaṃna bhāvessati so cakkhundriyaṃ na parijānitthāti?

Arahā aññindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānittha. Dve puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānittha.

(Ka) yo cakkhundriyaṃ na parijānittha so aññātāvindriyaṃ na sacchikarissatīti?

Aṭṭha puggalā cakkhundriyaṃ na parijānittha, no ca aññātāvindriyaṃ na sacchikarissanti. Ye puthujjanā maggaṃ na paṭilabhissanti te cakkhundriyañca na parijānittha aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānitthāti?

Arahā aññātāvindriyaṃ na sacchikarissati, no ca cakkhundriyaṃ naparijānittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti cakkhundriyañca na parijānittha. (Cakkhundriyamūlakaṃ)

480. (Ka) yodomanassindriyaṃ nappajahittha so anaññātaññassāmītindriyaṃ na bhāvessatīti?

Ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyaṃ nappajahittha, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Cha puggalā domanassindriyañca nappajahittha anaññātaññassāmītindriyañca na bhāvessanti.

(Kha) yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahitthāti?

Tayo puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca domanassindriyaṃ nappajahittha. Cha puggalā anaññātaññassāmītindriyañcana bhāvessanti domanassindriyañca nappajahittha.

(Ka) yo domanassindriyaṃ nappajahittha so aññindriyaṃ na bhāvessatīti?

Cha puggalā domanassindriyaṃ nappajahittha, no ca aññindriyaṃ na bhāvessanti. Ye puthujjanā maggaṃ na paṭilabhissanti te domanassindriyañca nappajahittha aññindriyañca na bhāvessanti.

(Kha) yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahitthāti?

Dve puggalā aññindriyaṃ na bhāvessanti, no ca domanassindriyaṃ nappajahittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññindriyañca na bhāvessanti domanassindriyañca nappajahittha.

(Ka) yo domanassindriyaṃ nappajjahittha so aññātāvindriyaṃ na sacchikarissatīti?

Cha puggalā domanassindriyaṃ nappajahittha, no ca aññātāvindriyaṃ nasacchikarissanti. Ye puthujjanā maggaṃ na paṭilabhissanti te domanassindriyañca nappajahittha aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahitthāti?

Arahā aññātāvindriyaṃ na sacchikarissati, no ca domanassindriyaṃ nappajahittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti domanassindriyañca nappajahittha. (Domanassindriyamūlakaṃ)

481. (Ka) yo anaññātaññassāmītindriyaṃ na bhāvittha so aññindriyaṃ na bhāvessatīti?

Dve puggalā anaññātaññassāmītindriyaṃ nabhāvittha, no ca aññindriyaṃ na bhāvessanti. Ye puthujjanā maggaṃ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññindriyañca na bhāvessanti.

(Kha) yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Dve puggalā aññindriyaṃ na bhāvessanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññindriyañca na bhāvessanti anaññātaññassāmītindriyañca na bhāvittha.

(Ka) yoanaññātaññassāmītindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikarissatīti?

Dve puggalā anaññātaññassāmītindriyaṃ na bhāvittha, no ca aññātāvindriyaṃ na sacchikarissanti. Ye puthujjanā maggaṃ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti.

(Kha) yovā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Arahā aññātāvindriyaṃ na sacchikarissati, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti anaññātaññassāmītindriyañca na bhāvittha. (Anaññātaññassāmītindriyamūlakaṃ)

482. (Ka) yo aññindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikarissatīti?

Aṭṭha puggalā aññindriyaṃ na bhāvittha, no ca aññātāvindriyaṃ na sacchikarissanti. Ye puthujjanā maggaṃ na paṭilabhissantite aññindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti.

(Kha) yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvitthāti?

Arahā aññātāvindriyaṃ na sacchikarissati, no ca aññindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti aññindriyañca na bhāvittha. (Aññindriyamūlakaṃ).

Pariññāvāro.

Indriyayamakaṃ niṭṭhitaṃ.

Yamakapakaraṇaṃ niṭṭhitaṃ.

--- [^1]: viriyindiyaṃ (sī. syā.)

Footnotes

  1. avasesā kāyo (sī. syā. ka.)

  2. tayo puggalā (pī.)

  3. aṭṭhamakañca tayo maggasamaṅgino ca (pī.)

  4. satta (sī. syā. ka.)

  5. pañca (sī. syā. ka.)

  6. pañca (sī. syā. ka.)